UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13958
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āśvinaṃ dhūmralalāmam ālabheta yo durbrāhmaṇaḥ somam pipāset / (1.1)
Par.?
aśvinau vai devānām asomapāv āstām / (1.2)
Par.?
tau paścā somapītham prāpnutām / (1.3)
Par.?
aśvināv etasya devatā yo durbrāhmaṇaḥ somam pipāsati / (1.4)
Par.?
aśvināv eva svena bhāgadheyenopadhāvati / (1.5)
Par.?
tāv evāsmai somapītham prayacchata upainaṃ somapītho namati / (1.6) Par.?
yad dhūmro bhavati dhūmrimāṇam evāsmād apahanti / (1.7)
Par.?
bhavati mukhata evāsmin tejo dadhāti / (2.1)
Par.?
vāyavyaṃ gomṛgam ālabheta yam ajaghnivāṃsam abhiśaṃseyuḥ / (2.2)
Par.?
apūtā vā etaṃ vāg ṛcchati yam ajaghnivāṃsam abhiśaṃsanti / (2.3)
Par.?
naiṣa grāmyaḥ paśur nāraṇyo yad gomṛgaḥ / (2.4)
Par.?
nevaiṣa grāme nāraṇye yam ajaghnivāṃsam abhiśaṃsanti / (2.5)
Par.?
vāyur vai devānām pavitram / (2.6)
Par.?
vāyum eva svena bhāgadheyenopadhāvati / (2.7)
Par.?
enam pavayati / (3.1)
Par.?
parācī vā etasmai vyucchantī vyucchati tamaḥ pāpmānam praviśati yasyāśvine śasyamāne sūryo nāvirbhavati / (3.2)
Par.?
sauryam bahurūpam ālabheta / (3.3)
Par.?
amum evādityaṃ svena bhāgadheyenopadhāvati / (3.4)
Par.?
sa evāsmāt tamaḥ pāpmānam apahanti / (3.5)
Par.?
pratīcy asmai vyucchantī vyucchaty apa tamaḥ pāpmānaṃ hate // (3.6)
Par.?
Duration=0.25225496292114 secs.