Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14007
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante // (1) Par.?
tan nairṛtam ekakapālam // (2) Par.?
ubhau saha śṛtau kurvanti // (3) Par.?
nairṛtena pūrveṇa pracaranti // (4) Par.?
dakṣiṇā paretya svakṛtā iriṇa ekolmukaṃ nidhāya visraṃsikāyāḥ kāṇḍābhyāṃ juhoti // (5) Par.?
juṣāṇā nirṛtir vetu svāhā // (6) Par.?
vāsaḥ kṛṣṇaṃ bhinnāntaṃ dakṣiṇā // (7) Par.?
punar etyānumatyā aṣṭākapālena pracaranti // (8) Par.?
dhenur dakṣiṇā // (9) Par.?
atha ya udañcaḥ śamyām atiśīyante tān udaṅ paretya valmīkavapām udrujya juhuyāt // (10) Par.?
idam aham amuṣyāmuṣyāyaṇasya kṣetriyam avayaje // (11) Par.?
tat punar apidadhāti // (12) Par.?
idam aham amuṣyāmuṣyāyaṇasya kṣetriyam apidadhāmi // (13) Par.?
śvo bhūta ādityebhyo bhuvadvadbhyo ghṛte caruḥ // (14) Par.?
varo dakṣiṇā // (15) Par.?
śvo bhūta āgnāvaiṣṇava ekādaśakapālaḥ // (16) Par.?
anaḍvān vāmano dakṣiṇā // (17) Par.?
śvo bhūte 'gnīṣomīyā ekādaśakapālaḥ // (18) Par.?
hiraṇyaṃ dakṣiṇā // (19) Par.?
śvo bhūta aindrāgna ekādaśakapālaḥ // (20) Par.?
anaḍvān ṛṣabho dakṣiṇā // (21) Par.?
śvo bhūta āgneyo 'ṣṭākapālaḥ // (22) Par.?
māhendraṃ dadhi // (23) Par.?
vāsaḥ kṣaumaṃ dakṣiṇā // (24) Par.?
Duration=0.081398963928223 secs.