UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15880
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yad amitrā aśvaṃ vinderan hanyetāsya yajñaḥ // (1.1)
Par.?
athānyam ānīya prokṣeyuḥ // (2.1)
Par.?
etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati // (3.1) Par.?
traidhātavīyā dīkṣaṇīyā // (4.1)
Par.?
ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti // (5.1)
Par.?
svāhādhim ādhītāya svāheti trīṇi vaiśvadevāni // (6.1)
Par.?
so 'yaṃ dīkṣāhutikālo vivṛddhaḥ // (7.1)
Par.?
saptāham anvaham audgrahaṇair vaiśvadevaiś cottaraiḥ pracarati // (8.1)
Par.?
ṣaḍ uttame 'hany audgrahaṇāni juhoti / (9.1)
Par.?
sarvasmai svāheti pūrṇāhutim uttamām // (9.2)
Par.?
ṣaḍaham āgnāvaiṣṇavena pracarati // (10.1)
Par.?
saptamyām āgnikyā trihaviṣeti vājasaneyakam // (11.1)
Par.?
bhuvo devānāṃ karmaṇety ṛtudīkṣābhiḥ kṛṣṇājinam ārohantam abhimantrayate // (12.1)
Par.?
ā brahman brāhmaṇo brahmavarcasī jāyatāṃ jajñi bījam iti jātam ukhyam upatiṣṭhate // (13.1)
Par.?
visṛṣṭavāci yajamāne saṃpreṣyati vīṇāgaṇakino devair imaṃ yajamānaṃ saṃgāyateti // (14.1)
Par.?
evaṃ sadaupavasathāt // (15.1)
Par.?
prajāpatinā sutyāsv avabhṛthodayanīyānubandhyodavasānīyāsv iti // (16.1)
Par.?
devair antataḥ // (17.1)
Par.?
Duration=0.034460067749023 secs.