UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15886
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vedikāle dvistāvā vediḥ / (1.1)
Par.?
tristāvo 'gnir ekaviṃśo vā // (1.2)
Par.?
vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati // (2.1)
Par.?
samid diśām āśayā na iti yathāliṅgaṃ yājyānuvākyāḥ // (3.1)
Par.?
kas tvā yunakti sa tvā yunaktv iti paridhīn yunakti // (4.1) Par.?
asya yajñasyarddhyai mahyaṃ saṃnatyā iti sarvatrānuṣajati // (5.1)
Par.?
rathavāhane havirdhāne rājjudālam ekaviṃśatyaratnim agniṣṭhaṃ minoti // (6.1)
Par.?
pautudravāv abhitaḥ / (7.1)
Par.?
trayo bailvā dakṣiṇataḥ / (7.2)
Par.?
traya uttarataḥ / (7.3)
Par.?
trayaḥ khādirā dakṣiṇataḥ / (7.4)
Par.?
traya uttarataḥ / (7.5)
Par.?
trayaḥ pālāśā dakṣiṇataḥ / (7.6)
Par.?
traya uttarataḥ // (7.7)
Par.?
khādirāḥ pālāśā vāntata ity eke // (8.1)
Par.?
ekādaśaikādaśinīḥ prācīḥ saṃminvantīti kālabavibrāhmaṇaṃ bhavati // (9.1)
Par.?
catuṣṭayya āpo digbhyaḥ samābhṛtāḥ // (10.1)
Par.?
tāsāṃ vasatīvarīr gṛhṇāti // (11.1)
Par.?
śvo bhūte pratāyate gotamacatuṣṭomayoḥ pūrvo rathaṃtarasāmā // (12.1)
Par.?
paśukāla āgneyaṃ savanīyaṃ paśum upākaroti / (13.1)
Par.?
aikādaśinān vā // (13.2)
Par.?
dakṣiṇākāle yad abrāhmaṇānāṃ dikṣu vittaṃ tat tryahe samaśaḥ prativibhajyānvahaṃ dadāti // (14.1)
Par.?
Duration=0.046603918075562 secs.