Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): aśvamedha, hayamedha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15888
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prācīṃ diśam adhvaryave / (1.1) Par.?
dakṣiṇāṃ brahmaṇe / (1.2) Par.?
pratīcīṃ hotre / (1.3) Par.?
udīcīm udgātre / (1.4) Par.?
yad anyad bhūmeḥ puruṣebhyaś ca / (1.5) Par.?
api vā prācīṃ hotre / (1.6) Par.?
pratīcīm adhvaryave // (1.7) Par.?
mahiṣīṃ brahmaṇe dadāti / (2.1) Par.?
vāvātāṃ hotre / (2.2) Par.?
parivṛktīm udgātre / (2.3) Par.?
pālākalīm adhvaryava iti vijñāyate // (2.4) Par.?
patnīsaṃyājāntam ahaḥ saṃtiṣṭhate // (3.1) Par.?
saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti // (4.1) Par.?
astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati / (5.1) Par.?
ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti // (5.2) Par.?
catuṣṭayam eke samāmananti / (6.1) Par.?
ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti // (6.2) Par.?
ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena / (7.1) Par.?
ājyenāntataḥ // (7.2) Par.?
atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti // (8.1) Par.?
Duration=0.026302099227905 secs.