UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15888
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prācīṃ diśam adhvaryave / (1.1)
Par.?
dakṣiṇāṃ brahmaṇe / (1.2)
Par.?
pratīcīṃ hotre / (1.3)
Par.?
udīcīm udgātre / (1.4)
Par.?
yad anyad bhūmeḥ puruṣebhyaś ca / (1.5)
Par.?
api vā prācīṃ hotre / (1.6)
Par.?
pratīcīm adhvaryave // (1.7)
Par.?
mahiṣīṃ brahmaṇe dadāti / (2.1)
Par.?
vāvātāṃ hotre / (2.2)
Par.?
parivṛktīm udgātre / (2.3)
Par.?
pālākalīm adhvaryava iti vijñāyate // (2.4)
Par.?
patnīsaṃyājāntam ahaḥ saṃtiṣṭhate // (3.1) Par.?
saṃsthite 'hany abhita āhavanīyaṃ ṣaṭtriṃśatam āśvatthān upatalpān minvanti // (4.1)
Par.?
astamita āditye ṣaṭtriṃśatam adhvaryava upatalpān adhiruhya khādiraiḥ sruvaiḥ sarvāṃ rātrim annahomāñ juhvati / (5.1)
Par.?
ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti // (5.2)
Par.?
catuṣṭayam eke samāmananti / (6.1)
Par.?
ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti // (6.2)
Par.?
ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena / (7.1)
Par.?
ājyenāntataḥ // (7.2)
Par.?
atra prayuktānāṃ prayokṣyamāṇānāṃ ca mantrāṇāṃ prayogam eke samāmananti // (8.1)
Par.?
Duration=0.026302099227905 secs.