Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): sava

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12176
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha savānāṃ vyākhyāto bṛhaspatisavaḥ // (1) Par.?
vaiśyaḥ puṣṭikāmaḥ // (2) Par.?
āgneyādīni sapta havīṃṣi nirvapati // (3) Par.?
pṛśniḥ paṣṭhauhī māruty ālabhyate // (4) Par.?
tasyāḥ purastāt sviṣṭakṛto yajamānāyatana ṛṣabhacarma prācīnagrīvam uttaralomāstīrya tasminn āsīnaṃ yajamānaṃ dadhnābhiṣiñcati // (5) Par.?
brāhmaṇo brahmavarcasakāmaḥ // (6) Par.?
āgneyādīny aṣṭau havīṃṣi nirvapati // (7) Par.?
purastāt sviṣṭakṛto hiraṇyena ghṛtam utpūya tena kṛṣṇājina āsīnam abhiṣiñcati // (8) Par.?
atha somasavaḥ // (9) Par.?
yat kiṃca rājasūyam ṛte somaṃ tat sarvaṃ bhavati // (10) Par.?
maitrābārhaspatyaṃ saṃsthāpya saumīṃ sūtavaśām ālabhate // (11) Par.?
tasyāḥ purastāt sviṣṭakṛto 'ṣāḍhaṃ yutsu pṛtanāsu paprim iti saumyarcādbhir abhiṣiñcati // (12) Par.?
śeṣaṃ saṃsthāpya saṃsṛpāṃ havirbhir diśām aveṣṭyā dvipaśunā paśubandhena sātyadūtānāṃ havirbhiḥ prayujām iti yajate // (13) Par.?
pṛthisavena paśukāmaḥ // (14) Par.?
yat kiṃca rājasūyam anuttaravedikaṃ tat sarvaṃ bhavati // (15) Par.?
maitrābārhaspatyasya purastāt sviṣṭakṛto ye me pañcāśatam iti nārāśaṃsyarcādbhir abhiṣiñcati // (16) Par.?
samānam uttaraṃ pūrveṇa paśubandhavarjam // (17) Par.?
vyākhyāto gosavaḥ // (18) Par.?
odanasavenānnādyakāmaḥ // (19) Par.?
rohiṇyāṃ yajatopavyuṣaṃ śrapayati // (20) Par.?
darvihomo bhavati // (21) Par.?
udita āditye siṃhe vyāghra iti catasra āhutīr odanāddhutvā rāḍ asi virāḍ asīty etaiḥ pratimantram // (22) Par.?
Duration=0.050944089889526 secs.