UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14162
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
uktaprakṛtayo 'hīnaikāhāḥ // (1)
Par.?
siddhair ahobhir ahnām atideśaḥ // (2)
Par.?
anatideśe tvekāho jyotiṣṭomo dvādaśaśatadakṣiṇas tena śasyam ekāhānām // (3)
Par.?
gavāyuṣī viparīte dvyahānām // (4)
Par.?
tryahāṇāṃ pṛṣṭhyāhaḥ pūrvaḥ / (5.1)
Par.?
abhiplavāho vā // (5.2)
Par.?
evaṃprāyāś ca dakṣiṇā arvāg atirātrebhyaḥ // (6) Par.?
sāhasrās tvatirātrāḥ // (7)
Par.?
dvyahās tryahāś ca // (8)
Par.?
ye bhūyāṃsas tryahād ahīnāḥ sahasraṃ teṣāṃ tryahe prasaṃkhyāyānvahaṃ tataḥ sahasrāṇi // (9)
Par.?
samāvat tveva dakṣiṇā nayeyuḥ // (10)
Par.?
atiriktās tūttame 'dhikāḥ // (11)
Par.?
atidiṣṭānāṃ stomapṛṣṭhasaṃsthānyatvād ananyabhāvaḥ // (12)
Par.?
nityā naimittikā vikārāḥ // (13)
Par.?
mādhyaṃdine tu hotur niṣkevalye stomakāritaṃ śaṃsyam // (14)
Par.?
tatropajanas tārkṣyavarjam agreṣūktānām // (15)
Par.?
hānau tata evoddhāraḥ // (16)
Par.?
ye 'rvāk trivṛtaḥ stomāḥ syus tṛcā eva tatra sūktasthāneṣu // (17)
Par.?
yathā nityā nivido 'bhyudiyāt // (18)
Par.?
Duration=0.038690805435181 secs.