Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14017
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agnaye svāhā / (1.1) Par.?
somāya svāhā / (1.2) Par.?
savitre svāhā / (1.3) Par.?
sarasvatyai svāhā / (1.4) Par.?
pūṣṇe svāhā / (1.5) Par.?
bṛhaspataye svāhā / (1.6) Par.?
indrāya svāhā / (1.7) Par.?
ghoṣāya svāhā / (1.8) Par.?
ślokāya svāhā / (1.9) Par.?
aṃśāya svāhā / (1.10) Par.?
bhagāya svāhā / (1.11) Par.?
kṣetrasya pataye svāhā / (1.12) Par.?
somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi / (1.13) Par.?
indrasya yonir asi / (1.14) Par.?
janaya / (1.15) Par.?
ati dyūn pāhi / (1.16) Par.?
samāvavṛtrann adharāg udak tā ahiṃ budhnyam anv īyamānāḥ / (1.17) Par.?
tāḥ parvatasya vṛṣabhasya pṛṣṭhān nāvo viyanti susico na vāṇīḥ // (1.18) Par.?
indrasya vajro 'si vājasaniḥ / (2.1) Par.?
tvayāyaṃ vājaṃ set / (2.2) Par.?
mitrāvaruṇayos tvā praśāstroḥ praśiṣā yunajmi / (2.3) Par.?
viṣṇoḥ kramo 'si sapatnahā / (2.4) Par.?
marutāṃ prasave jaya / (2.5) Par.?
āptaṃ manaḥ / (2.6) Par.?
sam indriyeṇa / (2.7) Par.?
eṣa vajro vājasātamas tena nau putro vājaṃ set // (2.8) Par.?
Duration=0.07235312461853 secs.