UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14910
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atimūrtinā yakṣyamāṇo māsaṃ sauryācandramasībhyām iṣṭībhyāṃ yajeta // (1)
Par.?
śuklaṃ cāndramasyā sauryayitaram // (2)
Par.?
atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ // (3)
Par.?
sa īṃ mahīṃ dhunim etor aramnāt svapnena abhyupyācumuriṃ dhuniṃ ceti sūktamukhīye // (4)
Par.?
sūryastutā yaśaskāmaḥ // (5)
Par.?
pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ // (6)
Par.?
viśvadevastutā yaśaskāmaḥ // (7)
Par.?
pancaśāradīyena paśukāmaḥ // (8)
Par.?
eteṣāṃ trayāṇāṃ kayāśubhā tad id āseti madhyaṃdino ubhayasāmānau pūrvau // (9)
Par.?
ukthyaḥ pancaśāradīyo viśo viśo vo atithim ity ājyam // (10)
Par.?
kaṇvarathantaraṃ pṛṣṭham // (11)
Par.?
gosavavivadhau paśukāmaḥ // (12)
Par.?
indrasomam etāyāmeti madhyaṃdinaḥ // (13)
Par.?
daśasahasrāṇi dakṣiṇāḥ // (14)
Par.?
ṣoḍaśaikāhāḥ // (15)
Par.?
āyur gaur iti vyatyāsam // (16)
Par.?
udbhidbalabhidau svargakāmaḥ // (17)
Par.?
indrasomam indraḥ pūrbhid iti madhyaṃdinaḥ // (18)
Par.?
vinutyabhibhūtyor iṣuvajrayoś ca manyusūkte // (19)
Par.?
abhicaran yajeta // (20)
Par.?
tviṣyapacityoḥ samrāṭsvarājo virāḍvirājoḥ śadasya caikāhike // (21)
Par.?
upaśadasya rāśimarāyoś ca kayāśubhīyatadidāsīye // (22)
Par.?
bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām // (23) Par.?
ete kāmā dvayor dvayoḥ // (24)
Par.?
ṛṣistomā vrātyastomāś ca pṛṣṭhyāhāni // (25)
Par.?
nākasada rtustomā dikstomāś ca abhiplavāhāni // (26)
Par.?
Duration=0.035230875015259 secs.