Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14910
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atimūrtinā yakṣyamāṇo māsaṃ sauryācandramasībhyām iṣṭībhyāṃ yajeta // (1) Par.?
śuklaṃ cāndramasyā sauryayitaram // (2) Par.?
atrāha gor amanvata navo navo bhavati jāyamānas taraṇir viśvadarśataś citraṃ devānām udagād anīkam iti yājyānuvākyāḥ // (3) Par.?
sa īṃ mahīṃ dhunim etor aramnāt svapnena abhyupyācumuriṃ dhuniṃ ceti sūktamukhīye // (4) Par.?
sūryastutā yaśaskāmaḥ // (5) Par.?
pibā somam abhīndraṃ staveti madhyaṃdino vyomnānnādyakāmaḥ // (6) Par.?
viśvadevastutā yaśaskāmaḥ // (7) Par.?
pancaśāradīyena paśukāmaḥ // (8) Par.?
eteṣāṃ trayāṇāṃ kayāśubhā tad id āseti madhyaṃdino ubhayasāmānau pūrvau // (9) Par.?
ukthyaḥ pancaśāradīyo viśo viśo vo atithim ity ājyam // (10) Par.?
kaṇvarathantaraṃ pṛṣṭham // (11) Par.?
gosavavivadhau paśukāmaḥ // (12) Par.?
indrasomam etāyāmeti madhyaṃdinaḥ // (13) Par.?
daśasahasrāṇi dakṣiṇāḥ // (14) Par.?
ṣoḍaśaikāhāḥ // (15) Par.?
āyur gaur iti vyatyāsam // (16) Par.?
udbhidbalabhidau svargakāmaḥ // (17) Par.?
indrasomam indraḥ pūrbhid iti madhyaṃdinaḥ // (18) Par.?
vinutyabhibhūtyor iṣuvajrayoś ca manyusūkte // (19) Par.?
abhicaran yajeta // (20) Par.?
tviṣyapacityoḥ samrāṭsvarājo virāḍvirājoḥ śadasya caikāhike // (21) Par.?
upaśadasya rāśimarāyoś ca kayāśubhīyatadidāsīye // (22) Par.?
bhūtikāmarājyakāmānnādyakāmendriyakāmatejaskāmānām // (23) Par.?
ete kāmā dvayor dvayoḥ // (24) Par.?
ṛṣistomā vrātyastomāś ca pṛṣṭhyāhāni // (25) Par.?
nākasada rtustomā dikstomāś ca abhiplavāhāni // (26) Par.?
Duration=0.035230875015259 secs.