Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pratūrtaṃ vājinn ādrava variṣṭhām anu saṃvatam / (1.1) Par.?
divi te janma paramam antarikṣe tava nābhiḥ / (1.2) Par.?
pṛthivyām adhi yonir it // (1.3) Par.?
yuñjāthāṃ rāsabhaṃ yuvam asmin yāme vṛṣaṇvasū / (2.1) Par.?
agniṃ bharantā asmayum // (2.2) Par.?
yoge yoge tavastaraṃ vāje vāje havāmahe / (3.1) Par.?
sakhāyā indram ūtaye // (3.2) Par.?
pratūrvann ehy avakrāmann aśastīḥ / (4.1) Par.?
rudrasya gāṇapatyān mayobhūr ehi // (4.2) Par.?
urv antarikṣaṃ vīhi // (5.1) Par.?
svastigavyūtir abhayāni kṛṇvan / (6.1) Par.?
pūṣṇā sayujā saha // (6.2) Par.?
agniṃ purīṣyam aṅgirasvad ābhara / (7.1) Par.?
agniṃ purīṣyam aṅgirasvad acchemaḥ / (7.2) Par.?
agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ // (7.3) Par.?
anv agniḥ // (8.1) Par.?
āgatya vājy adhvānaṃ sarvā mṛdho vidhūnute / (9.1) Par.?
agniṃ sadhasthe mahati cakṣuṣā nicikīṣati // (9.2) Par.?
ākramya vājin pṛthivīm agnim iccha rucā tvam / (10.1) Par.?
bhūmyā vṛtvāya no brūhi yataḥ khanema taṃ vayam // (10.2) Par.?
dyaus te pṛṣṭhaṃ pṛthivī sadhastham ātmāntarikṣaṃ samudro yoniḥ / (11.1) Par.?
vikśāya cakṣuṣā tvam abhitiṣṭha pṛtanyataḥ // (11.2) Par.?
utkrāma mahate saubhagāyāsmād āsthānād draviṇodā vājin / (12.1) Par.?
vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ // (12.2) Par.?
udakramīd draviṇodā vājy arvākaḥ su lokaṃ sukṛtaṃ pṛthivyāḥ / (13.1) Par.?
tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame // (13.2) Par.?
ā tvā jigharmi manasā ghṛtena pratikṣiyantaṃ bhuvanāni viśvā / (14.1) Par.?
pṛthuṃ tiraścā vayasā bṛhantaṃ vyaciṣṭham annaṃ rabhasaṃ dṛśānam // (14.2) Par.?
ā viśvataḥ pratyañcaṃ jigharmy arakṣasā manasā taj juṣasva / (15.1) Par.?
maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ // (15.2) Par.?
pari vājapatiḥ // (16.1) Par.?
pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi / (17.1) Par.?
dhṛṣadvarṇaṃ dive dive hantāraṃ bhaṅgurāvatām // (17.2) Par.?
tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari / (18.1) Par.?
tvaṃ vanebhyas tvam oṣadhībhyas tvaṃ nṛṇāṃ nṛpate jāyase śuciḥ // (18.2) Par.?
devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi / (19.1) Par.?
jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam / (19.2) Par.?
śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ // (19.3) Par.?
Duration=0.057415008544922 secs.