Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14061
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam / (1.1) Par.?
vardhamāno maha ā ca puṣkare divo mātrayā variṇā prathasva // (1.2) Par.?
śarma ca stho varma ca stho achidre bahule ubhe / (2.1) Par.?
vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam // (2.2) Par.?
saṃvasethāṃ svarvidā samīcī urasā tmanā / (3.1) Par.?
agniṃ bhariṣyantī antā rocamānam ajasram it // (3.2) Par.?
purīṣyo 'si viśvabharāḥ / (4.1) Par.?
atharvā tvā prathamo niramanthad agne // (4.2) Par.?
tvām agne puṣkarād adhy atharvā niramanthata / (5.1) Par.?
mūrdhno viśvasya vāghataḥ // (5.2) Par.?
tam u tvā dadhyaṅṅ ṛṣiḥ putra īdhe atharvaṇaḥ / (6.1) Par.?
vṛtrahaṇaṃ puraṃdaram // (6.2) Par.?
tam u tvā pāthyo vṛṣā samīdhe dasyuhantamam / (7.1) Par.?
dhanaṃjayaṃ raṇe raṇe // (7.2) Par.?
sīda hotaḥ sva u loke cikitvānt sādayā yajñaṃ sukṛtasya yonau / (8.1) Par.?
devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ // (8.2) Par.?
ni hotā hotṛṣadane vidānas tveṣo dīdivāṁ asadat sudakṣaḥ / (9.1) Par.?
adabdhavratapramatir vasiṣṭhaḥ sahasraṃbharaḥ śucijihvo agniḥ // (9.2) Par.?
saṃsīdasva mahaṁ asi śocasva devavītamaḥ / (10.1) Par.?
vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam // (10.2) Par.?
janiṣva hi jenyo agre ahnāṃ hito hiteṣv aruṣo vaneṣu / (11.1) Par.?
dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān // (11.2) Par.?
ayam iha // (12.1) Par.?
imaṃ stomam arhate jātavedase ratham iva saṃmahemā manīṣayā / (13.1) Par.?
bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava // (13.2) Par.?
ayaṃ te // (14.1) Par.?
Duration=0.094702005386353 secs.