UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 13342
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yat prāyaṇīyam atirātram upayanty ahorātrāv eva tad devau devate yajante // (1)
Par.?
ahorātrau devau devate bhavanti // (2)
Par.?
ahorātrayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (3)
Par.?
atha yaccaturviṃśam ahar upayanty ardhamāsān eva tad devān devatā yajante // (4)
Par.?
ardhamāsā devā devatā bhavanti // (5)
Par.?
ardhamāsānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (6)
Par.?
atha yad abhiplavam upayanti brahmāṇam eva tad devaṃ devatāṃ yajante // (7)
Par.?
brahmā devo devatā bhavanti // (8)
Par.?
brahmaṇo devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (9)
Par.?
atha yat pṛṣṭhyam upayanti kṣatram eva tad devaṃ devatāṃ yajante // (10)
Par.?
kṣatraṃ devo devatā bhavanti // (11)
Par.?
kṣatrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (12)
Par.?
atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante // (13)
Par.?
agnir devo devatā bhavanti // (14) Par.?
agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (15)
Par.?
atha yat svarasāmna upayanty eva tad devīr devatā yajante // (16)
Par.?
āpo devyo devatā bhavanti // (17)
Par.?
apāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (18)
Par.?
atha yad viṣuvantam upayanti sūryam eva tad devaṃ devatāṃ yajante // (19)
Par.?
sūryo devo devatā bhavanti // (20)
Par.?
sūryasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (21)
Par.?
uktā āvṛttāḥ svarasāmānaḥ // (22)
Par.?
atha yad viśvajitam upayantīndram eva tad devaṃ devatāṃ yajante // (23)
Par.?
indro devo devatā bhavanti // (24)
Par.?
indrasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (25)
Par.?
uktau pṛṣṭhyābhiplavau // (26)
Par.?
atha yad gavāyuṣī upayanti mitrāvaruṇāv eva tad devau devate yajante // (27)
Par.?
mitrāvaruṇau devau devate bhavanti // (28)
Par.?
mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (29)
Par.?
atha yad daśarātram upayanti viśvān eva tad devān devatā yajante // (30)
Par.?
viśve devā devatā bhavanti // (31)
Par.?
viśveṣāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (32)
Par.?
atha yad dāśarātrikaṃ pṛṣṭhyaṃ ṣaḍaham upayanti diśa eva tad devīr devatā yajante // (33)
Par.?
diśo devyo devatā bhavanti // (34)
Par.?
diśāṃ devīnāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (35)
Par.?
atha yac chandomaṃ tryaham upayantīmān eva tallokān devān devatā yajante // (36)
Par.?
ime lokā devā devatā bhavanti // (37)
Par.?
eṣāṃ lokānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (38)
Par.?
atha yad daśamam ahar upayanti saṃvatsaram eva tad devaṃ devatāṃ yajante // (39)
Par.?
saṃvatsaro devo devatā bhavanti // (40)
Par.?
saṃvatsarasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (41)
Par.?
atha yan mahāvratam upayanti prajāpatim eva tad devaṃ devatāṃ yajante // (42)
Par.?
prajāpatir devo devatā bhavanti // (43)
Par.?
prajāpater devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (44)
Par.?
atha yad udayanīyam atirātram upayanti svargam eva tallokaṃ devaṃ devatāṃ yajante // (45)
Par.?
svargo loko devo devatā bhavanti // (46)
Par.?
svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (47)
Par.?
tad vā etat saṃvatsarasya janma // (48)
Par.?
sa ya evam etat saṃvatsarasya janma vedāptvaiva tat saṃvatsaraṃ svarge loke pratitiṣṭhati // (49)
Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (50)
Par.?
saṃvatsareṇa sātmā saloko bhūtvā devān apyetīti brāhmaṇam // (51)
Par.?
Duration=0.10170698165894 secs.