UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14901
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnaye mathyamānāyānuvācayati // (1)
Par.?
manthati gāyatreṇeti pratimantraṃ triḥ pradakṣiṇam // (2)
Par.?
jāte jātāyeti // (3)
Par.?
prahriyamāṇāyeti prāsyan // (4)
Par.?
bhavataṃ na iti prāsyati // (5)
Par.?
agnāv agnir iti juhoti sthālyāḥ sruveṇa // (6)
Par.?
navaprayājaṃ navānuyājam // (7)
Par.?
varuṇapraghāsā mahāhaviś ca // (8)
Par.?
trīṇi samiṣṭayajūṃṣi juhoti devā gātuvido yajña yajñam eṣa ta iti // (9)
Par.?
yāṃ āvaha iti vā paśau // (11) Par.?
ekaṃ vā vaiśvadeve // (12)
Par.?
parvasaṃsthāsu vapanaṃ vā prāgantyāt // (13)
Par.?
apareṇa dakṣiṇāgniṃ dakṣiṇaṃ godānam undati savitrā prasūtā daivyā āpa undantu te tanūṃ dīrghāyutvāya varcasa iti // (14)
Par.?
tryeṇyā śalalyā vinīya trīṇi kuśataruṇāny antardadhāty oṣadha iti // (15)
Par.?
tryāyuṣam iti yajamāno japati // (16)
Par.?
śivo nāmeti lohakṣuram ādāya nivartayāmīti vapati // (17)
Par.?
evaṃ paścād uttarataś ca // (18)
Par.?
gṛheṣu paurṇamāsaṃ samārūḍhanirmathitayos tathā cet // (19)
Par.?
prajākāmasyāpi vaiśvadevam // (20)
Par.?
eke 'dhaḥprāṅśāyī madhvāśy ṛtujāyopāyī māṃsastryanṛtāni varjayed udakābhyavāyaṃ ca prāg avabhṛthāt // (21)
Par.?
Duration=0.2115490436554 secs.