Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14082
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u tvā viśve devā agne bharantu cittibhiḥ / (1.1) Par.?
sa no bhava śivas tvaṃ supratīko vibhāvasuḥ // (1.2) Par.?
pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam / (2.1) Par.?
bṛhadbhir bhānubhir bhāsan mā hiṃsīs tanvā prajāḥ // (2.2) Par.?
akrandad agniḥ / (3.1) Par.?
samidhāgniṃ duvasyata ghṛtair bodhayatātithim / (3.2) Par.?
āsmin havyā juhotana // (3.3) Par.?
pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ / (4.1) Par.?
abhi yaḥ pūruṃ pṛtanāsu tasthau dīdāya daivyo atithiḥ śivo naḥ // (4.2) Par.?
āpo devīḥ pratigṛbhṇīta bhasmaitat syone kṛṇudhvaṃ surabhā u loke / (5.1) Par.?
tasmai namantāṃ janayaḥ sanīḍā māteva putraṃ bibhṛtā sv enat // (5.2) Par.?
apsv agne sadhiṣ ṭava sauṣadhīr anurudhyase / (6.1) Par.?
garbhaḥ saṃjāyase punaḥ // (6.2) Par.?
garbho 'sy oṣadhīnāṃ garbho vanaspatīnām / (7.1) Par.?
garbho viśvasya bhūtasyāgne garbho apām asi // (7.2) Par.?
prasadya bhasmanā yonim apaś ca pṛthivīm agne / (8.1) Par.?
saṃgatya mātṛbhiṣ ṭvaṃ jyotiṣmān punar āsadaḥ // (8.2) Par.?
punar āsadya sadanam apaś ca pṛthivīm agne / (9.1) Par.?
śeṣe mātur yathopasthe antar asyāṃ śivatamaḥ // (9.2) Par.?
punar ūrjā / (10.1) Par.?
saha rayyā / (10.2) Par.?
bodhā me asya vacaso yaviṣṭha maṃhiṣṭhasya prabhṛtasya svadhāvaḥ / (10.3) Par.?
nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne // (10.4) Par.?
sa bodhi sūrir maghavā vasudāvā vasupatiḥ / (11.1) Par.?
yuyodhy asmad dveṣāṃsi yāni kāni ca cakṛma // (11.2) Par.?
Duration=0.068558931350708 secs.