Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14085
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
asunvantam ayajamānam iccha stenasyetyām anvihi taskarasya / (1.1) Par.?
anyam asmad iccha sā ta ityā namo devi nirṛte tubhyam astu // (1.2) Par.?
namaḥ su te nirṛte tigmatejo 'yasmayaṃ vicṛtā bandham etam / (2.1) Par.?
yamena tvaṃ yamyā saṃvidānottame nāke adhi rohayainam // (2.2) Par.?
yad adya te / (3.1) Par.?
yaṃ te devī nirṛtir ābabandha pāśaṃ grīvāsv avicartyam / (3.2) Par.?
taṃ te viṣyāmy āyuṣo nu madhye 'thā jīvaḥ pitum addhi pramuktaḥ // (3.3) Par.?
yad asya pāre rajaso mahaś citraṃ jyotir ajāyata / (4.1) Par.?
tan naḥ parṣad ati dviṣo 'gne vaiśvānara / (4.2) Par.?
svāhā / (4.3) Par.?
bhūtyai namaḥ / (4.4) Par.?
niveśanaḥ saṃgamano vasūnāṃ viśvā rūpāṇy abhicaṣṭe śacībhiḥ / (4.5) Par.?
deva iva savitā satyadharmendro na tasthau samare pathīnām // (4.6) Par.?
yena devā jyotiṣordhvā udāyan yenādityā vasavo yena rudrāḥ / (5.1) Par.?
yenāṅgiraso mahimānam ānaśus tena yantu yajamānāḥ svasti // (5.2) Par.?
pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu / (6.1) Par.?
agnes tejasā sūryasya varcasā // (6.2) Par.?
sīrā yuñjanti kavayo yugā vi tanvate pṛthak / (7.1) Par.?
dhīrā deveṣu sumnayā // (7.2) Par.?
yunakta sīrā vi yugā tanota kṛte yonau vapateha bījam / (8.1) Par.?
girā ca śruṣṭiḥ sabharā asan no nedīyā it sṛṇyaḥ pakvam āyat // (8.2) Par.?
lāṅgalaṃ pavīravaṃ suśevaṃ somapitsaru / (9.1) Par.?
ud id vapatu gām aviṃ prasthāvad rathavāhanam / (9.2) Par.?
prapharvyaṃ ca pīvarīm // (9.3) Par.?
śunaṃ suphālā vitudantu bhūmiṃ śunaṃ kīnāśo abhyetu vāhaiḥ / (10.1) Par.?
śunāsīrā haviṣā tośamānā supippalā oṣadhīḥ kartanāsme // (10.2) Par.?
śunaṃ naro lāṅgalenānaḍudbhir bhagaḥ phālaiḥ sīrapatir marudbhiḥ / (11.1) Par.?
parjanyo bījam īrayāno dhinotu śunāsīrā kṛṇutaṃ dhānyaṃ naḥ // (11.2) Par.?
śunāsīrā prakṛṣataṃ kṛṇutaṃ dhānyaṃ bahu / (12.1) Par.?
bhūmir iyam ṛtviyavatī tāṃ phālā upajighnatu // (12.2) Par.?
ghṛtena sītā madhunā samajyatāṃ viśvair devair anumatā marudbhiḥ / (13.1) Par.?
ūrjo bhāgaṃ madhumat pinvamānāsmānt sīte payasābhyāvavṛtsva // (13.2) Par.?
ud yojanam antaryāmam īṣāṃ khṛgalyaṃ śavam / (14.1) Par.?
aṣṭrāṃ tāḍaṃ pratīnāhā ubhe maṇḍūkyau yuje // (14.2) Par.?
udasthād gojid aśvajiddhiraṇyajit sūnṛtayā parīvṛtaḥ / (15.1) Par.?
ekacakreṇa savitā rathenorjo bhāgaṃ pṛthivyā yāty āpṛṇan // (15.2) Par.?
imām indra hastacyutiṃ sacyutiṃ jaghanacyutim / (16.1) Par.?
sasūtim indra sagdhitim ūrjaṃ sapītim utkṛṣe // (16.2) Par.?
uṣṭārayoḥ pīlvayor atho ābandhanīyayoḥ / (17.1) Par.?
sarveṣāṃ vidma vo nāma vāhāḥ kīlālapeśasaḥ // (17.2) Par.?
vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya / (18.1) Par.?
jyotir āpāma // (18.2) Par.?
Duration=0.11660408973694 secs.