Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
lokaṃ pṛṇa chidraṃ pṛṇāthā sīda dhruvā tvam // (1.1) Par.?
indrāgnī tvā bṛhaspatir asmin yonā asīṣadan / (2.1) Par.?
tā asya sūdadohasaḥ somaṃ śrīṇanti pṛśnayaḥ // (2.2) Par.?
janman devānāṃ viśas triṣv ā rocane divaḥ / (3.1) Par.?
dhruvakṣitir dhruvayonir dhruvāsi dhruvaṃ yonim āsīda sādhyā // (3.2) Par.?
ukhyasya ketuṃ prathamaṃ juṣāṇā aśvinādhvaryū sādayatām iha tvā // (4.1) Par.?
kulāyinī ghṛtavatī puraṃdhiḥ syone sīda sadane pṛthivyāḥ // (5.1) Par.?
abhi tvā rudrā vasavo gṛṇantv idaṃ brahma pipṛhi saubhagāya // (6.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (7.1) Par.?
svair dakṣair dakṣapiteha sīda devānāṃ sumne bṛhate raṇāya // (8.1) Par.?
pitevaidhi sūnave yaḥ suśevaḥ svāveśayā tanvā saṃviśasva // (9.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (10.1) Par.?
pṛthivyāḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ // (11.1) Par.?
stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva // (12.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (13.1) Par.?
adityās tvā pṛṣṭhe sādayāmi // (14.1) Par.?
antarikṣasya dhartrīṃ viṣṭambhanīṃ diśām // (15.1) Par.?
bhuvanasyādhipatnīm // (16.1) Par.?
ūrmir drapso apām asi // (17.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (18.1) Par.?
sajūr ṛtubhiḥ // (19.1) Par.?
sajūr vidhābhiḥ // (20.1) Par.?
sajūr devaiḥ // (21.1) Par.?
sajūr devair vayunādhaiḥ // (22.1) Par.?
agnaye tvā vaiśvānarāya // (23.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (24.1) Par.?
sajūr ṛtubhiḥ // (25.1) Par.?
sajūr vidhābhiḥ // (26.1) Par.?
sajūr vasubhiḥ // (27.1) Par.?
sajūr ṛtubhiḥ // (28.1) Par.?
sajūr vidhābhiḥ // (29.1) Par.?
sajū rudraiḥ // (30.1) Par.?
sajūr ṛtubhiḥ // (31.1) Par.?
sajūr vidhābhiḥ // (32.1) Par.?
sajūr ādityaiḥ // (33.1) Par.?
sajūr ṛtubhiḥ // (34.1) Par.?
sajūr vidhābhiḥ // (35.1) Par.?
sajūr viśvair devair vaiśvānaraiḥ // (36.1) Par.?
sajūr devair vayunādhaiḥ // (37.1) Par.?
agnaye tvā vaiśvānarāya // (38.1) Par.?
aśvinādhvaryū sādayatām iha tvā // (39.1) Par.?
Duration=0.061152935028076 secs.