UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15023
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrāya marutvate 'nuvācayati // (1)
Par.?
ṛtupātreṇa marutvatīyagrahaṇam upayāmagṛhīto 'si marutāṃ tvaujasa iti // (3)
Par.?
adhvaryum anu juhoti saśastre tv ānupūrvyayogāt // (4)
Par.?
tṛtīyaśruteś ca // (5)
Par.?
vaśinā marutvatīyagrahaṇaṃ marutvantam iti // (6)
Par.?
nirhṛte pātre hotā śaṃsati // (7)
Par.?
janiṣṭhā ugra ity etasyāṃ madā modaiveti pratigaraḥ sakṛt // (8)
Par.?
tatsthāne vikṛtau // (9)
Par.?
ā nidhānāt kṛtvā māhendraṃ gṛhṇāti vaiśvadevavan mahā3ṃ indra iti // (10) Par.?
śukraṃ pūtabhṛty āsicya pṛṣṭham upākṛtya preṣyaty abhiṣotāro 'bhiṣuṇutaulūkhalān udvādayatāgnīd āśiraṃ vinaya saumyasya vittād iti // (11)
Par.?
ṛjīṣamiśram aṃśum abhiṣunvanti yathā kathā cānudakam // (12)
Par.?
ādhavanīye karoti // (13)
Par.?
triparyāyān vābhiṣavopadeśāt // (14)
Par.?
mānābhimarśanavarjaṃ kṛtatvāt // (15)
Par.?
pūtabhṛti pāvanaṃ śukrābhāvāt // (16)
Par.?
stūyamāne kumbhe carjīṣasyāvadhānam // (17)
Par.?
savanīyā apayasyāḥ // (18)
Par.?
saumyaś carur vāruṇaś caikakapālo 'dhikau // (19)
Par.?
ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ // (20)
Par.?
vasatīvarīś cāsiñcatīdaṃ tṛtīyasavanaṃ kavīnām ṛtena ye camasam airayanta te saudhanvanāḥ svar ānaśānāḥ sviṣṭiṃ no 'bhi vasīyo nayantv iti // (21)
Par.?
ekadhanaśeṣaṃ ca // (22)
Par.?
prasūtāntaṃ bhavati // (23)
Par.?
Duration=0.26849794387817 secs.