Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra, Sacrifice, yajña, prāśitra, prāśita

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13493
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atho āhur brāhmaṇasyodara iti // (1) Par.?
ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti // (2) Par.?
annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra // (3) Par.?
prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti // (4) Par.?
tat sarveṇa brahmaṇā prāśnāt // (5) Par.?
tata enaṃ nāhinat // (6) Par.?
tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta // (7) Par.?
bṛhaspatir vai sarvaṃ brahma // (8) Par.?
sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate // (9) Par.?
apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti // (10) Par.?
adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti // (11) Par.?
amṛtaṃ vai prāṇāḥ // (12) Par.?
amṛtam āpaḥ // (13) Par.?
prāṇān eva yathāsthānam upāhvayate // (14) Par.?
tad u haika āhur indrāya paryaharann iti // (15) Par.?
te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ // (16) Par.?
tasmā enat pariharateti // (17) Par.?
tat tasmai paryaharan // (18) Par.?
tat sa brahmaṇā śamayāṃcakāra // (19) Par.?
tasmād āhur indro brahmeti // (20) Par.?
yavamātraṃ bhavati // (21) Par.?
yavamātraṃ vai viṣasya na hinasti // (22) Par.?
yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti // (23) Par.?
yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti // (24) Par.?
yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt // (25) Par.?
yat samayābhihared anabhividdhaṃ yajñasyābhividhyet // (26) Par.?
Duration=0.062762022018433 secs.