UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13493
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atho āhur brāhmaṇasyodara iti // (1)
Par.?
ātmāsyātmann ātmānaṃ me mā hiṃsīḥ svāheti // (2)
Par.?
annaṃ vai sarveṣāṃ bhūtānām ātmā tenaivainacchamayāṃcakāra // (3)
Par.?
prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti // (4)
Par.?
tat sarveṇa brahmaṇā prāśnāt // (5)
Par.?
tata enaṃ nāhinat // (6)
Par.?
tasmād yo brahmiṣṭhaḥ syāt taṃ brahmāṇaṃ kurvīta // (7)
Par.?
bṛhaspatir vai sarvaṃ brahma // (8)
Par.?
sarveṇa ha vā etad brahmaṇā yajñaṃ dakṣiṇata udyacchate // (9)
Par.?
apa vā etasmāt prāṇāḥ krāmanti ya āviddhaṃ prāśnāti // (10)
Par.?
adbhir mārjayitvā prāṇānt saṃspṛśate vāṅ ma āsyann iti // (11)
Par.?
amṛtaṃ vai prāṇāḥ // (12)
Par.?
amṛtam āpaḥ // (13)
Par.?
prāṇān eva yathāsthānam upāhvayate // (14) Par.?
tad u haika āhur indrāya paryaharann iti // (15)
Par.?
te devā abruvann indro vai devānām ojiṣṭho baliṣṭhaḥ // (16)
Par.?
tasmā enat pariharateti // (17)
Par.?
tat tasmai paryaharan // (18)
Par.?
tat sa brahmaṇā śamayāṃcakāra // (19)
Par.?
tasmād āhur indro brahmeti // (20)
Par.?
yavamātraṃ bhavati // (21)
Par.?
yavamātraṃ vai viṣasya na hinasti // (22)
Par.?
yad adhastād abhighārayati tasmād adhastāt prakṣaraṇaṃ prajā arur na hinasti // (23)
Par.?
yad upariṣṭād abhighārayati tasmād upariṣṭāt prakṣaraṇaṃ prajā arur na hinasti // (24)
Par.?
yad ubhayato 'bhighārayaty ubhayato 'bhighāri prajā arur ghātukaṃ syāt // (25)
Par.?
yat samayābhihared anabhividdhaṃ yajñasyābhividhyet // (26)
Par.?
Duration=0.062762022018433 secs.