UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 15052
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yajñāyajñiyaṃ stotram upākaroti hotṛcamasam upaspṛśya // (1)
Par.?
prorṇute cecchann udgātṛvat // (2)
Par.?
patnīṃ sadaḥ praveśyāpareṇottarata upaviṣṭāmudgātrā samīkṣayati prajāpatir vṛṣāsīti // (3)
Par.?
pannejanībhir abhiṣiñcati vivṛtya dakṣiṇorum // (4)
Par.?
udgātrānujñātā gacchati // (5)
Par.?
īkṣitā vā triḥ // (6)
Par.?
evā na indro maghaveti śasyamāne dhruvaṃ hotṛcamase 'vanayati dhruvaṃ dhruveṇeti // (7)
Par.?
avanayāmisthāne gṛhṇāmīti vā // (8)
Par.?
vaiśvānaraṃ yajamānasya gṛhītaś cet // (9)
Par.?
pātraprakṣālanānte 'nuyājāḥ samidādi // (10)
Par.?
ukthyavigrahaṇam uttareṣv indrāvaruṇābhyām indrābṛhaspatibhyām indrāviṣṇubhyām iti // (11)
Par.?
stutaśastre adhike ṣoḍaśī cet // (12) Par.?
tṛtīyasavane 'prasavaḥ // (13)
Par.?
srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti // (14)
Par.?
paśudevatāvanaspatibhyāṃ vā somopadeśād itarāsām // (15)
Par.?
sarvā vā savanīyasaumyabhāvāt // (16)
Par.?
Duration=0.15909695625305 secs.