Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14154
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva / (1.1) Par.?
adhi no brūhi sumanā aheḍañ śarmaṃs te syāma trivarūthā udbhau // (1.2) Par.?
sahasā jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva / (2.1) Par.?
adhi no brūhi sumanasyamāno vayaṃ syāma praṇudā naḥ sapatnān // (2.2) Par.?
catuścatvāriṃśī stomaḥ / (3.1) Par.?
varco draviṇam / (3.2) Par.?
ṣoḍaśī stomaḥ / (3.3) Par.?
ojo draviṇam / (3.4) Par.?
agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ / (3.5) Par.?
stomapṛṣṭhā ghṛtavatīha sīda prajāvad asme draviṇāyajasva // (3.6) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (4.1) Par.?
evaś chandaḥ / (4.2) Par.?
varivaś chandaḥ / (4.3) Par.?
ācchac chandaḥ / (4.4) Par.?
manaś chandaḥ / (4.5) Par.?
śaṃbhūś chandaḥ / (4.6) Par.?
paribhūś chandaḥ / (4.7) Par.?
sindhuś chandaḥ / (4.8) Par.?
vyacaś chandaḥ / (4.9) Par.?
samudraṃ chandaḥ / (4.10) Par.?
salilaṃ chandaḥ / (4.11) Par.?
kakup chandaḥ / (4.12) Par.?
trikakup chandaḥ / (4.13) Par.?
kāvyaṃ chandaḥ / (4.14) Par.?
aṅkupaṃ chandaḥ / (4.15) Par.?
akṣarapaṅktiś chandaḥ / (4.16) Par.?
padapaṅktiś chandaḥ / (4.17) Par.?
viṣṭārapaṅktiś chandaḥ / (4.18) Par.?
kṣuro bhṛjaś chandaḥ / (4.19) Par.?
pakṣaś chandaḥ / (4.20) Par.?
pracchac chandaḥ / (4.21) Par.?
saṃyac chandaḥ / (4.22) Par.?
viyac chandaḥ / (4.23) Par.?
bṛhac chandaḥ / (4.24) Par.?
rathantaraṃ chandaḥ / (4.25) Par.?
nikāyaṃ chandaḥ / (4.26) Par.?
vīvadhaṃ chandaḥ / (4.27) Par.?
giraś chandaḥ / (4.28) Par.?
bhṛjaś chandaḥ / (4.29) Par.?
saṃstup chandaḥ / (4.30) Par.?
anuṣṭup chandaḥ / (4.31) Par.?
evaś chandaḥ / (4.32) Par.?
varivaś chandaḥ / (4.33) Par.?
vayaś chandaḥ / (4.34) Par.?
vayaskṛc chandaḥ / (4.35) Par.?
viśālaṃ chandaḥ / (4.36) Par.?
viṣpardhāś chandaḥ / (4.37) Par.?
chadiś chandaḥ / (4.38) Par.?
dūrohaṇaṃ chandaḥ / (4.39) Par.?
tandraṃ chandaḥ / (4.40) Par.?
aṅkāvaṅkaṃ chandaḥ // (4.41) Par.?
Duration=0.19161200523376 secs.