Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14173
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rājñy asi // (1) Par.?
prācī dik // (2) Par.?
vasavas te devā adhipatayaḥ // (3) Par.?
agnir hetīnāṃ pratidhartā // (4) Par.?
trivṛt tvā stomaḥ pṛthivyāṃ śrayatu // (5) Par.?
ājyam uktham avyathāyai stabhnotu // (6) Par.?
rathantaraṃ sāma pratiṣṭhityā antarikṣe // (7) Par.?
ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu // (8) Par.?
vidhartā cāyam adhipatiś ca // (9) Par.?
te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (10) Par.?
virāḍ asi // (11) Par.?
dakṣiṇā dik // (12) Par.?
rudrās te devā adhipatayaḥ // (13) Par.?
indro hetīnāṃ pratidhartā // (14) Par.?
pañcadaśas tvā stomaḥ pṛthivyāṃ śrayatu // (15) Par.?
praugam uktham avyathāyai stabhnotu // (16) Par.?
bṛhat sāma pratiṣṭhityā antarikṣe // (17) Par.?
ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu // (18) Par.?
vidhartā cāyam adhipatiś ca // (19) Par.?
te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (20) Par.?
samrāḍ asi // (21) Par.?
pratīcī dik // (22) Par.?
ādityās te devā adhipatayaḥ // (23) Par.?
somo hetīnāṃ pratidhartā // (24) Par.?
saptadaśas tvā stomaḥ pṛthivyāṃ śrayatu // (25) Par.?
marutvatīyam uktham avyathāyai stabhnotu // (26) Par.?
vairūpaṃ sāma pratiṣṭhityā antarikṣe // (27) Par.?
ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu // (28) Par.?
vidhartā cāyam adhipatiś ca // (29) Par.?
te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (30) Par.?
svarāḍ asi // (31) Par.?
udīcī dik // (32) Par.?
marutas te devā adhipatayaḥ // (33) Par.?
varuṇo hetīnāṃ pratidhartā // (34) Par.?
ekaviṃśas tvā stomaḥ pṛthivyāṃ śrayatu // (35) Par.?
niṣkevalyam uktham avyathāyai stabhnotu // (36) Par.?
vairājaṃ sāma pratiṣṭhityā antarikṣe // (37) Par.?
ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu // (38) Par.?
vidhartā cāyam adhipatiś ca // (39) Par.?
te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (40) Par.?
adhipatny asi // (41) Par.?
ūrdhvā dik // (42) Par.?
viśve te devā adhipatayaḥ // (43) Par.?
bṛhaspatir hetīnāṃ pratidhartā // (44) Par.?
triṇavatrayastriṃśau tvā stomau pṛthivyāṃ śrayatām // (45) Par.?
vaiśvadevāgnimārute ukthe avyathāyai stabhnutām // (46) Par.?
śākvararaivate sāmanī pratiṣṭhityā antarikṣe // (47) Par.?
ṛṣayas tvā prathamajā deveṣu divo mātrayā variṇā prathantu // (48) Par.?
vidhartā cāyam adhipatiś ca // (49) Par.?
te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu // (50) Par.?
Duration=0.067860126495361 secs.