Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14175
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prācyā tvā diśā sādayāmi // (1) Par.?
agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi // (2) Par.?
gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi // (3) Par.?
dakṣiṇayā tvā diśā sādayāmi // (4) Par.?
indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi // (5) Par.?
traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi // (6) Par.?
pratīcyā tvā diśā sādayāmi // (7) Par.?
viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi // (8) Par.?
jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi // (9) Par.?
udīcyā tvā diśā sādayāmi // (10) Par.?
mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi // (11) Par.?
ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi // (12) Par.?
ūrdhvayā tvā diśā sādayāmi // (13) Par.?
bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi // (14) Par.?
pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi // (15) Par.?
Duration=0.036978960037231 secs.