Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14178
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
udapurā nāmāsy annena viṣṭā / (1.1) Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.2) Par.?
manuṣyās te goptāraḥ / (1.3) Par.?
agnir adhipatiḥ / (1.4) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.5) Par.?
aparājitā nāmāsi brahmaṇā viṣṭā / (1.6) Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.7) Par.?
marutas te goptāraḥ / (1.8) Par.?
vāyur adhipatiḥ / (1.9) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.10) Par.?
adhidyaur nāmāsy amṛtena viṣṭā / (1.11) Par.?
tāṃ tvā praimy ātmanā puruṣair gobhir aśvair āyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa / (1.12) Par.?
viśve te devā goptāraḥ / (1.13) Par.?
sūryo 'dhipatiḥ / (1.14) Par.?
tayā devatayāṅgirasvad dhruvā sīda / (1.15) Par.?
prajāpatiṣ ṭvā sādayatu pṛthivyāḥ pṛṣṭhe / (1.16) Par.?
bhūr asi / (1.17) Par.?
bhūmir asi / (1.18) Par.?
pratho 'si / (1.19) Par.?
pṛthivy asi / (1.20) Par.?
aditir asi viśvadhāyā viśvasya bhuvanasya dhartrī / (1.21) Par.?
pṛthivīṃ yaccha / (1.22) Par.?
pṛthivīṃ dṛṃha / (1.23) Par.?
pṛthivīṃ mā hiṃsīḥ / (1.24) Par.?
pṛthivyā mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.25) Par.?
agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.26) Par.?
viśvakarmā sādayatv antarikṣasya pṛṣṭhe / (1.27) Par.?
antarikṣaṃ yaccha / (1.28) Par.?
antarikṣaṃ dṛṃha / (1.29) Par.?
antarikṣaṃ mā hiṃsīḥ / (1.30) Par.?
antarikṣān mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.31) Par.?
vāyuṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.32) Par.?
parameṣṭhī tvā sādayatu divaḥ pṛṣṭhe vyacasvatīṃ prathasvatīṃ bhāsvatīṃ raśmīvatīm / (1.33) Par.?
ā yā divaṃ bhāsy ā pṛthivīm orv antarikṣam / (1.34) Par.?
divaṃ yaccha / (1.35) Par.?
divaṃ dṛṃha / (1.36) Par.?
divaṃ mā hiṃsīḥ / (1.37) Par.?
divo mā pāhi viśvasmai prāṇāyāpānāya vyānāyodānāya pratiṣṭhāyai caritrāya / (1.38) Par.?
sūryas tvābhipātu mahyā svastyā chardiṣā śaṃtamena / (1.39) Par.?
prothad aśvo na yavase 'viṣyan yadā mahaḥ saṃvaraṇād vyasthāt / (1.40) Par.?
ād asya vāto anuvāti śocir adha smā te vrajanaṃ kṛṣṇam astu // (1.41) Par.?
āyoṣ ṭvā sadane sādayāmi samudrasyodmann avataś chāyāyām / (2.1) Par.?
namaḥ samudrāya / (2.2) Par.?
namaḥ samudrasya cakṣase / (2.3) Par.?
sahasrasya māsi / (2.4) Par.?
sahasrasya pramāsi / (2.5) Par.?
sahasrasya pratimāsi / (2.6) Par.?
sahasrasya saṃmāsi / (2.7) Par.?
sahasrasyonmāsi / (2.8) Par.?
sāhasro 'si / (2.9) Par.?
sahasrāya tvā / (2.10) Par.?
imā me agnā iṣṭakā dhenavaḥ santu / (2.11) Par.?
ekā ca śataṃ ca / (2.12) Par.?
śataṃ ca sahasraṃ ca / (2.13) Par.?
sahasraṃ cāyutaṃ ca / (2.14) Par.?
ayutaṃ ca prayutaṃ ca / (2.15) Par.?
prayutaṃ cāyutaṃ ca / (2.16) Par.?
arbudaṃ ca nyarbudaṃ ca / (2.17) Par.?
samudraś ca madhyaṃ ca / (2.18) Par.?
antaś ca parārdhaś ca / (2.19) Par.?
imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ / (2.20) Par.?
ṛtuṣṭhāḥ stha ṛtāvṛdho ghṛtaścuto madhuścutā ūrjasvatīḥ payasvatīḥ svadhāyinīḥ kulāyinīḥ / (2.21) Par.?
tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke // (2.22) Par.?
Duration=0.1435079574585 secs.