Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14228
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā tvā vahantu harayaḥ sucetasaḥ śvetair aśvair iha ketumadbhiḥ / (1.1) Par.?
vātajavair balavadbhir manojavair asmin yajñe mama havyāya śarva // (1.2) Par.?
devānāṃ ca ṛṣīṇāṃ cāsurāṇāṃ ca pūrvajam / (2.1) Par.?
mahādevaṃ sahasrākṣaṃ śivam āvāhayāmy aham // (2.2) Par.?
tat puruṣāya vidmahe mahādevāya dhīmahi / (3.1) Par.?
tan no rudraḥ pracodayāt // (3.2) Par.?
tad gāṅgaucyāya vidmahe girisutāya dhīmahi / (4.1) Par.?
tan no gaurī pracodayāt // (4.2) Par.?
tat kumārāya vidmahe kārttikeyāya dhīmahi / (5.1) Par.?
tan naḥ skandaḥ pracodayāt // (5.2) Par.?
tat karāṭāya vidmahe hastimukhāya dhīmahi / (6.1) Par.?
tan no dantī pracodayāt // (6.2) Par.?
tac caturmukhāya vidmahe padmāsanāya dhīmahi / (7.1) Par.?
tan no brahmā pracodayāt // (7.2) Par.?
tat keśavāya vidmahe nārāyaṇāya dhīmahi / (8.1) Par.?
tan no viṣṇuḥ pracodayāt // (8.2) Par.?
tad bhāskarāya vidmahe prabhākarāya dhīmahi / (9.1) Par.?
tan no bhānuḥ pracodayāt // (9.2) Par.?
tat somarājāya vidmahe mahārājāya dhīmahi / (10.1) Par.?
tan naś candraḥ pracodayāt // (10.2) Par.?
taj jvalanāya vidmahe vaiśvānarāya dhīmahi / (11.1) Par.?
tan no vahniḥ pracodayāt // (11.2) Par.?
tat tyajapāya vidmahe mahājapāya dhīmahi / (12.1) Par.?
tan no dhyānaḥ pracodayāt // (12.2) Par.?
tat paramātmāya vidmahe vainateyāya dhīmahi / (13.1) Par.?
tan naḥ sṛṣṭiḥ pracodayāt // (13.2) Par.?
Duration=0.10835099220276 secs.