UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14828
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yo arvantam iti vācayati // (1)
Par.?
vetasakaṭenādho 'śvaṃ plāvayati paro marta iti // (2)
Par.?
agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram // (3)
Par.?
sahasraṃ vāvartam // (4)
Par.?
āśvasravaṇaviramaṇād vā // (5)
Par.?
dvādaśakapālān nirvapati bhinnatantrāñchatamānadakṣiṇān madhyamasya rājataḥ savitre prasavitre savitra āsavitre savitre satyaprasavāyeti // (6)
Par.?
prayājeṣu dakṣiṇato brāhmaṇo yajamānasya yajñadānayuktāḥ svayaṃkṛtās tisro gāthā gāyaty uttaramandrāyām // (7)
Par.?
rājanyo dhṛtiṣu yuddhajapayuktāḥ // (8)
Par.?
adhvaryuyajamānau dakṣiṇe 'śvakarṇe japato vibhūr mātreti // (9)
Par.?
paśuvad utsarjanaṃ niraṣṭe 'śvaśate // (10)
Par.?
devā āśāpālā iti rakṣiṇo 'syādiśaty anucarījñātīyāṃs tāvatastāvataḥ kavaciniṣaṅgikalāpidaṇḍino yathāsaṃkhyam // (11)
Par.?
vaḍabābhyo vāraṇam // (12)
Par.?
prasneyāc codakāt // (13)
Par.?
brāhmaṇo 'śvamedhe 'vidvān vṛttiḥ sa vaḥ // (14)
Par.?
pakvānnaṃ ca sarveṣu // (15) Par.?
rathakāragṛhavāsāś ca // (16)
Par.?
abhiṣekyā bhaviṣyata samāpnuvanta ity āha rājaputrān // (17)
Par.?
dakṣiṇato veder hiraṇmayeṣūpaviśanti // (18)
Par.?
adhvaryuyajamānau kūrcayoḥ // (19)
Par.?
phalakayor vā // (20)
Par.?
hotṛbrahmodgātāraḥ kaśipuṣu // (21)
Par.?
hotar bhūtāny ācakṣva bhūteṣv imaṃ yajamānam adhyūheti // (22)
Par.?
Duration=0.31052684783936 secs.