Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Rudra, Shivaism, Śiva

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14236
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
namo girikebhyo devānāṃ hṛdayebhyaḥ / (1.1) Par.?
namo vicinvatkebhyaḥ / (1.2) Par.?
nama ākṣiṇakebhyaḥ / (1.3) Par.?
nama ānṛhatebhyaḥ / (1.4) Par.?
drāpe andhasaspate daridra nīlalohita / (1.5) Par.?
eṣāṃ paśūnām āsāṃ prajānāṃ mā bhair mā ruṅ mo ca naḥ kiṃ canāmamat // (1.6) Par.?
imā rudrāya tavase kapardine kṣayadvīrāya prabharāmahe matīḥ / (2.1) Par.?
yathā naḥ śam asad dvipade catuṣpade viśvaṃ puṣṭaṃ grāme asminn anāturam // (2.2) Par.?
yā te rudra śivā tanūḥ śivā viśvāha bheṣajā / (3.1) Par.?
śivā rutasya bheṣajā tayā no mṛḍa jīvase // (3.2) Par.?
pari no rudrasya hetir vṛṇaktu pari tveṣasya durmatir aghāyoḥ / (4.1) Par.?
ava sthirā maghavadbhyas tanuṣva mīḍhvas tokāya tanayāya mṛḍa // (4.2) Par.?
mīḍhuṣṭama śivatama śivo na edhi sumanā bhava / (5.1) Par.?
avatatya dhanuṣ ṭvam akruddhaḥ sumanā bhava / (5.2) Par.?
pinākaṃ bibhrad āgahi kṛttiṃ vasānā uccara // (5.3) Par.?
vyakṛḍa vilohita namas te astu bhagavaḥ / (6.1) Par.?
yās te sahasraṃ hetayo 'nyāṃs te asman nivapantu tāḥ // (6.2) Par.?
sahasrāṇi sahasraśo hetayas tava bāhvoḥ / (7.1) Par.?
tāsām īśāno maghavan parācīnā mukhā kṛdhi // (7.2) Par.?
asaṃkhyātā sahasrāṇi ye rudrā adhi bhūmyām / (8.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (8.2) Par.?
ye asmin mahaty arṇave antarikṣe bhavā adhi / (9.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (9.2) Par.?
ye nīlagrīvāḥ śitikaṇṭhā divaṃ rudrā upaśritāḥ / (10.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (10.2) Par.?
ye nīlagrīvāḥ śitikaṇṭhāḥ śarvā adhaḥ kṣamācarāḥ / (11.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (11.2) Par.?
ye vṛkṣeṣu śaṣpiñjarā nīlagrīvā vilohitāḥ / (12.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (12.2) Par.?
ye bhūtānām adhipatayo viśikhāsaḥ kapardinaḥ / (13.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (13.2) Par.?
ye pathāṃ pathirakṣaya ailamṛḍā vo yudhaḥ / (14.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (14.2) Par.?
ye tīrthāni pracaranti sṛgavanto niṣaṅgiṇaḥ / (15.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (15.2) Par.?
ye anneṣu vividhyanti pātreṣu pibato janān / (16.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (16.2) Par.?
ya etāvanto vā bhūyāṃso vā diśo rudrā vitasthire / (17.1) Par.?
teṣāṃ sahasrayojane 'va dhanvāni tanmasi // (17.2) Par.?
namo astu rudrebhyo ye divi yeṣāṃ varṣam iṣavaḥ / (18.1) Par.?
tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ / (18.2) Par.?
tebhyo namo astu / (18.3) Par.?
te no mṛḍantu / (18.4) Par.?
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ / (18.5) Par.?
namo astu rudrebhyo ye antarikṣe yeṣāṃ vātā iṣavaḥ / (18.6) Par.?
tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ / (18.7) Par.?
tebhyo namo astu / (18.8) Par.?
te no mṛḍantu / (18.9) Par.?
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ / (18.10) Par.?
namo astu rudrebhyo ye pṛthivyāṃ yeṣām annam iṣavaḥ / (18.11) Par.?
tebhyo daśa prācīr daśa dakṣiṇā daśa pratīcīr daśodīcīr daśordhvāḥ / (18.12) Par.?
tebhyo namo astu / (18.13) Par.?
te no mṛḍantu / (18.14) Par.?
te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhmaḥ // (18.15) Par.?
Duration=0.13027906417847 secs.