UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14833
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prātarukthyaḥ // (1)
Par.?
mahimānau gṛhṇāti sauvarṇena pūrvaṃ hiraṇyagarbha iti dvitīyaṃ rājatena yaḥ prāṇata iti // (2)
Par.?
bahiṣpavamānāya sarpaṇam aśvam ālabhya // (3)
Par.?
vaḍabā darśayaty abhirasati tatstotram // (4)
Par.?
śatamānaṃ dadāti // (6)
Par.?
aśvenākramayanty āstāvam // (7)
Par.?
aikādaśinān upākṛtyāśvādīṃś ca // (8)
Par.?
hotar aśvam abhiṣṭuhīti preṣyati // (9)
Par.?
yunakty enaṃ yuñjanti bradhnam iti // (10)
Par.?
itarāṃś ca yuñjanty asyeti // (11)
Par.?
aśvāḥ sauvarṇālaṅkārāḥ // (12)
Par.?
apo yātvāvagāḍheṣu vācayati yad vāta iti // (14)
Par.?
āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram // (15) Par.?
abhraṃśyamānān maṇīnt sauvarṇān ekaśatamekaśataṃ kesarāpuccheṣv āvayanti bhūr bhuvaḥ svar iti pratimahāvyāhṛti // (16)
Par.?
anucaryaś ca tūṣṇīm ekeṣām // (17)
Par.?
aśvāya rātrihutaśeṣaṃ prayacchati lājī3ñ chācī3n iti // (18)
Par.?
apsv avaharaṇam akhādati // (19)
Par.?
brahmā pṛcchati hotāraṃ yūpam abhitaḥ kaḥ svid ekākīti // (20)
Par.?
sūrya ity ācaṣṭe // (21)
Par.?
hotā brahmāṇaṃ kā svid āsīd iti // (22)
Par.?
dyaur iti pratyāha // (23)
Par.?
Duration=0.24505996704102 secs.