UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14834
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
agnimanthanādi karoti // (1)
Par.?
agniṣṭhe 'śvatūparagomṛgān niyunakti // (2)
Par.?
yathoktam aśvādau devatāḥ // (3)
Par.?
paryaṅgyān aśve // (4)
Par.?
pañcadaśa pañcadaśa rohitādīnt sauryāntān itareṣu // (5) Par.?
kapiñjalādīn pṛṣatāntāṃs trayodaśa trayodaśa yūpāntareṣu // (6)
Par.?
aśvaprokṣaṇam adbhyas tvā vāyuṣ ṭveti // (7)
Par.?
upagṛhṇāty apāṃ perur agniḥ paśur iti // (8)
Par.?
kapiñjalādīn utsṛjanti paryagnikṛtān // (9)
Par.?
hiraṇyavāso 'dhīvāseṣv aśvasaṃjñapanam // (10)
Par.?
paripaśavye hutvā prāṇāya svāheti tisro 'parāḥ // (11)
Par.?
vācayati patnīr nayan namas te ambe iti // (12)
Par.?
aśvaṃ tristriḥ pariyanti pitṛvan madhye gaṇānāṃ priyāṇāṃ nidhīnām iti // (13)
Par.?
prakṣāliteṣu mahiṣyaśvam upasaṃviśaty āham ajānīti // (14)
Par.?
adhīvāsena pracchādayati svarge loka iti // (15)
Par.?
aśvaśiśnam upasthe kurute vṛṣā vājīti // (16)
Par.?
ut sakthyā ity aśvaṃ yajamāno 'bhimantrayate // (17)
Par.?
adhvaryubrahmodgātṛhotṛkṣattāraḥ kumārīpatnībhiḥ saṃvadante yakāsakāv iti daśarcasya dvābhyāṃ dvābhyāṃ haye haye 'sāv ity āmantryāmantrya // (18)
Par.?
sānucaryaḥ pratyāhuḥ // (19)
Par.?
anucarya ekeṣām // (20)
Par.?
mahiṣīm utthāpya puruṣā dadhikrāvṇa ity āhuḥ // (21)
Par.?
Duration=0.22423791885376 secs.