UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14836
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tisraḥ patnyo 'sipathān kalpayanty aśvasya sūcībhir lauharājatasauvarṇībhir maṇisaṃkhyābhir gāyatrī triṣṭub iti dvābhyāṃ dvābhyām // (1)
Par.?
rajatasuvarṇasīsābhir vā mantrāmnānāt // (2) Par.?
sauvarṇāsir aśvaḥ // (3)
Par.?
lauhāḥ paryaṅgyāṇām // (4)
Par.?
āyasā itareṣām // (5)
Par.?
aśvaṃ viśāsty anuvākena kas tvā chyatīti // (6)
Par.?
medo 'syoddharanti vapārthe // (7)
Par.?
lohitaṃ cāsya śrapayanti // (8)
Par.?
prājāpatyavapānām uttarataḥ śrapaṇaṃ homo haviṣaś ca // (9)
Par.?
prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat // (10)
Par.?
brahmodgātārau ca pṛcchāmi tveti // (11)
Par.?
punaḥ pūrvāv apareṇottaravediṃ kā svid āsīd iti // (12)
Par.?
uttarau ca katy asyeti // (13)
Par.?
yajamāno 'dhvaryuṃ pṛcchāmi tveti // (14)
Par.?
iyaṃ vedir ity adhvaryuḥ // (15)
Par.?
sarvahutena mahimnā carati yas te 'hann iti juhoti // (16)
Par.?
atra vā grahaṇam // (17)
Par.?
vapābhiś carati // (18)
Par.?
chāgosrameṣāḥ paśvabhidhānād yathāliṅgam // (19)
Par.?
guṇavacanāc codanāśabdasya // (20)
Par.?
prakṛtau cāvacanāt // (21)
Par.?
ekaviṃśatipradānān eke 'nvak cāturmāsyadevatāḥ pitṛtraiyambakapunaruktavarjam // (22)
Par.?
aindrāgnavaiśvadevakāyān eke // (23)
Par.?
devatātantreṇa tu // (24)
Par.?
na kālabhedāt // (25)
Par.?
vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti // (26)
Par.?
śūle 'śvaśeṣaśrapaṇam // (27)
Par.?
sarpaṇaprabhṛty ā paśvāsādanāt kṛtvā // (28)
Par.?
Duration=0.204185962677 secs.