Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14271
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aśmann ūrjaṃ parvate śiśriyāṇām adbhya oṣadhībhyo vanaspatibhyo 'dhi saṃbhṛtām / (1.1) Par.?
tāṃ nā iṣam ūrjaṃ dhatta marutaḥ saṃrarāṇāḥ / (1.2) Par.?
aśmaṃs te kṣut / (1.3) Par.?
mayi tā ūrk / (1.4) Par.?
yaṃ dviṣmas taṃ te śug ṛcchatu / (1.5) Par.?
samudrasya tvāvakayāgne parivyayāmasi / (1.6) Par.?
pāvako asmabhyaṃ śivo bhava // (1.7) Par.?
himasya tvā jarāyuṇāgne parivyayāmasi / (2.1) Par.?
pāvako asmabhyaṃ śivo bhava // (2.2) Par.?
upa jmann upa vetase 'vatara nadīṣv ā / (3.1) Par.?
agne pittam apām asi maṇḍūki tābhir āgahi / (3.2) Par.?
semaṃ no yajñaṃ pāvakavarṇaṃ śivaṃ kṛdhi // (3.3) Par.?
apām idaṃ nyayanaṃ samudrasya niveśanam / (4.1) Par.?
anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava // (4.2) Par.?
agne pāvaka rociṣā / (5.1) Par.?
sa naḥ pāvaka dīdivaḥ / (5.2) Par.?
pāvakayā yaś citayantyā kṛpā kṣāman ruruca uṣaso na ketunā / (5.3) Par.?
ā yo ghṛṇe na tatṛṣāṇo ajaras tūrvan na yāmann etaśasya nū raṇe // (5.4) Par.?
namas te harase śociṣe cātho te arciṣe namaḥ / (6.1) Par.?
anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava // (6.2) Par.?
druṣade vaṭ / (7.1) Par.?
nṛṣade vaṭ / (7.2) Par.?
apsuṣade vaṭ / (7.3) Par.?
barhiṣade vaṭ / (7.4) Par.?
vanarṣade vaṭ / (7.5) Par.?
svarvide vaṭ / (7.6) Par.?
annapate annasya no dehy anamīvasya śuṣmiṇaḥ / (7.7) Par.?
prapra dātāraṃ tāriṣā ūrjaṃ no dhehi dvipade catuṣpade // (7.8) Par.?
ye devā devānāṃ yajñiyā yajñiyānāṃ saṃvatsarīyam upa bhāgam āsate / (8.1) Par.?
ahutādo haviṣo yajñe asmint svayaṃ pibantu madhuno ghṛtasya // (8.2) Par.?
ye devā devebhyo adhi devatvam āyan ye brahmaṇaḥ puraetāro asya / (9.1) Par.?
yebhyo na ṛte pavate dhāma kiṃ cana na te divo na pṛthivyā adhi snuṣu // (9.2) Par.?
prāṇadā apānadā vyānadā varcodhā varivodhāḥ / (10.1) Par.?
anyāṃs te asmat tapantu hetayaḥ pāvako asmabhyaṃ śivo bhava // (10.2) Par.?
Duration=0.059129953384399 secs.