UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14837
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
lohitam avadyati gomṛgakaṇṭhāśvaśaphayor ayasmaye carau // (1)
Par.?
vetasaśākhāsu prājāpatyānām // (2)
Par.?
sviṣṭakṛdvanaspatyantare śūlyaṃ hutvā devatāśvāṅgebhyo juhoty amuṣmai svāheti pratidevataṃ śādaprabhṛtitvagantebhyaḥ // (4)
Par.?
vimukhāc ca parebhyaḥ // (5) Par.?
mā no mitra iti ca pratyṛcam anuvākābhyām // (6)
Par.?
antyāṃ dyāvāpṛthivīyām // (7)
Par.?
sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam // (8)
Par.?
aśvaśaphena vānuyājānte // (9)
Par.?
ayasmayena patnīsaṃyājānte // (10)
Par.?
imā nu kam iti ca dvipadāḥ // (11)
Par.?
atirātra uttamaḥ // (12)
Par.?
sarvastomo jyotir gaur āyur abhijid viśvajin mahāvratam aptoryāmo vā // (13)
Par.?
aptoryāme tiro 'hnīyebhyo rātriparyāya uttamaḥ // (14)
Par.?
agniṣṭe prājāpatyau ca // (15)
Par.?
avabhṛtheṣṭyante 'psu magnasya piṅgalakhalativiklidhaśuklasya mūrdhani juhoti jumbakāya svāheti // (16)
Par.?
utkrānte yajamāne pāpakṛto 'bhyavayanty acaritvā vratāni // (17)
Par.?
aśvamedhapūtākhyās te // (18)
Par.?
nānāvabhṛthāni vā // (19)
Par.?
kumbhopamāraṇāntaṃ pūrvayoḥ // (20)
Par.?
śeṣe dīkṣāvratābhāvāt // (21)
Par.?
sarvaṃ vā śruteḥ // (22)
Par.?
ekaviṃśatiranūbandhyāḥ // (23)
Par.?
udavasānīyānte bhāryā dadāti yathāsaṃvādaṃ sānucarīḥ // (24)
Par.?
kumārīṃ pālāgalīṃ cādhvaryave // (25)
Par.?
anucarīr vā phalādhikārād itarāsām // (26)
Par.?
anārabhyatvāc ca // (27)
Par.?
dvādaśāham āgneyaḥ puroḍāśaḥ // (28)
Par.?
brahmaudano vā // (29)
Par.?
pratyṛtu paśūn ālabhate ṣaṭṣaḍ vasantādy āgneyān aindrān pārjanyān mārutān vā maitrāvaruṇān aindravaiṣṇavān aindrābārhaspatyān // (30)
Par.?
Duration=0.15862107276917 secs.