UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14856
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
anurajju catasraḥ sītāḥ kṛṣati vāyuḥ punātv iti pratimantram // (1)
Par.?
uttarataḥ pratīcīṃ prathamām // (2)
Par.?
aparimitā madhye tūṣṇīm // (3)
Par.?
anaḍuho vimucya vimucyantām iti dakṣiṇā sīraṃ nirasyāśvatthe va iti sarvauṣadhaṃ vapati // (4)
Par.?
savitā ta iti śarīrāṇi nivapati madhye // (5)
Par.?
tūṣṇīm anyaḥ kumbham ākṣṇauti dakṣiṇānavānant sṛtvā // (6)
Par.?
pratyāgate paraṃ mṛtyav iti japati // (7)
Par.?
śaṃ vāta iti yathāṅgaṃ kalpayitveṣṭakāṃ nidadhāti madhye tūṣṇīm // (8)
Par.?
pratidiśam anteṣu parācīs tisrastisro 'lakṣaṇāḥ pādamātrīḥ // (9)
Par.?
pradarāt purīṣam āhṛtya parikṛṣya vā sarvato 'purastāt // (10)
Par.?
śarkarā anagnicitaḥ // (11)
Par.?
ūrdhvapramāṇam āsyaṃ brāhmaṇasya // (12)
Par.?
uraḥ kṣatriyasya // (13)
Par.?
ūrdhvabāhu vā // (14)
Par.?
ūrū vaiśyasya // (15)
Par.?
upastha striyāḥ // (16)
Par.?
jānu śūdrasya // (17)
Par.?
sarveṣāṃ vādhojānu // (18)
Par.?
avakābhiḥ kuśaiś ca pracchādya parikṛṣṭaṃ ced yavān vapet // (19) Par.?
dakṣiṇataḥ kuṭile karṣū khātvā kṣīrodakābhyāṃ pūrayanti saptottarataḥ prācīr udakasya // (20)
Par.?
trīṃstrīn āvapanty aśmanaḥ // (21)
Par.?
adhyadhi gacchanty aśmanvatīr iti // (22)
Par.?
apāgham ity apāmārgair apamṛjate // (23)
Par.?
sumitrayā na iti snātvāhatavāsaso 'naḍutpuccham anvārabhyānaḍvāham ity ud vayam ity āgacchanti // (24)
Par.?
grāmaśmaśānāntare maryādāloṣṭaṃ nidadhātīmaṃ jīvebhya iti // (25)
Par.?
āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti // (26)
Par.?
athaiṣāṃ paridāṃ vadati parīme gām aneṣateti // (27)
Par.?
advāreṇaupāsanaṃ nirasyati kravyādam iti // (28)
Par.?
ihaivāyam iti japati // (29)
Par.?
āsandī sopadhānā dakṣiṇānaḍvān yavāś ca sarvaṃ purāṇam // (30)
Par.?
bhūyasīś cecchan // (31)
Par.?
Duration=0.26344108581543 secs.