UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15275
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gāyatrī triṣṭub jagaty anuṣṭuk paṅktyā saha / (1.1) Par.?
bṛhaty uṣṇihā kakut sūcībhiḥ śimyantu tvā // (1.2)
Par.?
dvipadā yā catuṣpadā tripadā yā ca ṣaṭpadā / (2.1)
Par.?
sacchandā yā ca vicchandāḥ sūcībhiḥ śimyantu tvā // (2.2)
Par.?
mahānāmnī revatayo viśvā āśāḥ prasūvarīḥ / (3.1)
Par.?
meghyā vidyuto vācaḥ sūcībhiḥ śimyantu tvā // (3.2)
Par.?
rajatā hariṇīḥ sīsā yujo yujyante karmabhiḥ / (4.1)
Par.?
aśvasya vājinas tvaci sūcībhiḥ śimyantu tvā // (4.2)
Par.?
nārīḥ te patnayo loma vicinvantu manīṣayā / (5.1)
Par.?
devānām patnīr diśaḥ sūcībhiḥ śimyantu tvā // (5.2)
Par.?
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / (6.1)
Par.?
ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ // (6.2)
Par.?
Duration=0.11082482337952 secs.