Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ekāha, prātaḥsavana

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16035
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāta ekāhasya prātaḥsavanam // (1) Par.?
prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata // (2) Par.?
sa āgneyyā gāyatryājyaṃ pratyapadyata // (3) Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (4) Par.?
taṃ sāmājyeṣṭhasīdat // (5) Par.?
sa vāyavyā praugaṃ pratyapadyata // (6) Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (7) Par.?
taṃ mādhyaṃdine pavamāne 'sīdat // (8) Par.?
sa aindryā triṣṭubhā marutvatīyaṃ pratyapadyata // (9) Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (10) Par.?
sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat // (11) Par.?
tam astṛṇot // (12) Par.?
tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān // (13) Par.?
mṛtyur anavakāśam apādravad aśaṃsad itaro niṣkevalyam // (14) Par.?
tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva // (15) Par.?
atra hi prajāpatiṃ mṛtyur vyajahāt // (16) Par.?
Duration=0.037497043609619 secs.