UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16035
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāta ekāhasya prātaḥsavanam // (1)
Par.?
prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mṛtyur mṛtyupāśena pratyupākrāmata // (2)
Par.?
sa āgneyyā gāyatryājyaṃ pratyapadyata // (3)
Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (4)
Par.?
taṃ
sāmājyeṣṭhasīdat // (5)
Par.?
sa vāyavyā praugaṃ pratyapadyata // (6)
Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (7)
Par.?
taṃ mādhyaṃdine pavamāne 'sīdat // (8)
Par.?
sa aindryā triṣṭubhā marutvatīyaṃ pratyapadyata // (9)
Par.?
mṛtyur vāva taṃ paśyan prajāpatiṃ paryakrāmat // (10) Par.?
sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat // (11)
Par.?
tam astṛṇot // (12)
Par.?
tasmād u ya eva pūrvam āsīdati sa tat stṛṇute vidvān // (13)
Par.?
mṛtyur anavakāśam apādravad aśaṃsad itaro niṣkevalyam // (14)
Par.?
tasmād ekam evokthaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva // (15)
Par.?
atra hi prajāpatiṃ mṛtyur vyajahāt // (16)
Par.?
Duration=0.037497043609619 secs.