UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16043
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha śaṃsāvom iti stotriyāyānurūpāyokthamukhāya paridhānīyāyā iti catuścatur āhvayante // (1)
Par.?
catasro vai diśaḥ // (2)
Par.?
dikṣu tat pratitiṣṭhanti // (3)
Par.?
atho catuṣpādaḥ paśavaḥ // (4)
Par.?
paśūnām āptyai // (5)
Par.?
atho catuṣparvāṇo hi prātaḥsavane hotrakāḥ // (6)
Par.?
tasmāc catuḥ sarve gāyatrāṇi śaṃsanti // (7)
Par.?
gāyatraṃ hi prātaḥsavanam // (8)
Par.?
sarve samavatībhiḥ paridadhati // (9)
Par.?
tad yat samavatībhiḥ paridadhaty anto vai paryāso 'nta udarkaḥ // (10)
Par.?
antenaivāntaṃ paridadhati // (11)
Par.?
sarve madvatībhir yajanti // (12)
Par.?
tad yan madvatībhir yajanti sarve sutavatībhiḥ pītavatībhir abhirūpābhir yajanti // (13)
Par.?
yad yajñe 'bhirūpaṃ tat samṛddham // (14)
Par.?
sarve 'nuvaṣaṭkurvanti // (15)
Par.?
sviṣṭakṛtvānuvaṣaṭkāraḥ // (16)
Par.?
net sviṣṭakṛtam antarayāmeti // (17)
Par.?
ayaṃ vai lokaḥ prātaḥsavanam // (18) Par.?
tasya pañca diśaḥ pañcokthāni prātaḥsavanasya // (19)
Par.?
sa etaiḥ pañcabhir ukthair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti // (20)
Par.?
Duration=0.044480800628662 secs.