UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13351
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
vāk ta āpyāyatām prāṇas ta āpyāyatāṃ cakṣus ta āpyāyatām śrotraṃ ta āpyāyatām / (1.1)
Par.?
yā te prāṇāñchug jagāma yā cakṣur yā śrotraṃ yat te krūraṃ yad āsthitam tat ta āpyāyatāṃ tat ta etena śundhatām / (1.2)
Par.?
nābhis ta āpyāyatām pāyus ta āpyāyatām / (1.3)
Par.?
śuddhāś caritrāḥ / (1.4)
Par.?
śam adbhyaḥ // (1.5)
Par.?
śam oṣadhībhyaḥ śam pṛthivyai śam ahobhyām / (2.1)
Par.?
oṣadhe trāyasvainam / (2.2)
Par.?
svadhite mainaṃ hiṃsīḥ / (2.3)
Par.?
rakṣasām bhāgo 'si / (2.4)
Par.?
idam ahaṃ rakṣo 'dhamam tamo nayāmi / (2.5)
Par.?
yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma idam enam adhamaṃ tamo nayāmi / (2.6)
Par.?
ghṛtena dyāvāpṛthivī prorṇuvāthām / (2.8) Par.?
achinno rāyaḥ suvīraḥ / (2.9)
Par.?
urv antarikṣam anvihi / (2.10)
Par.?
vāyo vīhi stokānām / (2.11)
Par.?
svāhordhvanabhasaṃ mārutaṃ gacchatam // (2.12)
Par.?
Duration=0.11411690711975 secs.