UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16067
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha yadaupāsanaṃ tṛtīyasavana upāsyante pitṝn eva tena prīṇāti // (1)
Par.?
upāṃśu pātnīvatasyāgnīdhro yajati // (2)
Par.?
reto vai pātnīvataḥ // (3)
Par.?
upāṃśv iva vai retaḥ sicyate // (4)
Par.?
tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃsthāpayānīti // (5)
Par.?
asaṃsthitam iva vai retaḥ siktaṃ samṛddham // (6)
Par.?
saṃsthā vā eṣā yad anuvaṣaṭkāraḥ // (7) Par.?
tasmān nānuvaṣaṭkaroti // (8)
Par.?
neṣṭur upasthe dhiṣṇyānte vāsīno bhakṣayati // (9)
Par.?
patnībhājanaṃ vai neṣṭā // (10)
Par.?
agnīt patnīṣu reto dhatte // (11)
Par.?
retasaḥ siktāḥ prajāḥ prajāyante prajānāṃ prajananāya // (12)
Par.?
prajāvān prajanayiṣṇur bhavati prajātyai // (13)
Par.?
prajāyate prajayā paśubhir ya evaṃ veda // (14)
Par.?
Duration=0.042521953582764 secs.