Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14059
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatir vā amanyata // (1) Par.?
yo vā asyā agre vikhaniṣyaty ārtiṃ sa āriṣyatīti // (2) Par.?
sa etad yajur apaśyat // (3) Par.?
aditiṣ ṭvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat khanatv avaṭeti // (4) Par.?
iyaṃ vā aditir devī viśvadevyavatī // (5) Par.?
anayā vai sa tad asyām akhanat // (6) Par.?
ahiṃsāyai // (7) Par.?
na hi svaḥ svaṃ hinasti // (8) Par.?
devānāṃ tvā patnīr devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvad dadhatūkhā iti // (9) Par.?
oṣadhayo vai devānāṃ patnīr devīr viśvadevyavatīḥ // (10) Par.?
oṣadhīṣv evaināṃ pratiṣṭhāpayati // (11) Par.?
dhiṣaṇā tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvad abhīndhātām ukhā iti // (12) Par.?
vāg vai dhiṣaṇā devī viśvadevyavatī // (13) Par.?
vācaivainām abhīnddhe // (14) Par.?
gnās tvā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvañ śrapayantūkhā iti // (15) Par.?
chandāṃsi vai gnā devīr viśvadevyavatīḥ // (16) Par.?
chandobhir evaināṃ śrapayati // (17) Par.?
varūtrī tvā devī viśvadevyavatī pṛthivyāḥ sadhasthe aṅgirasvat pacatām ukhā iti // (18) Par.?
ahorātre vai varūtrī devī viśvadevyavatī // (19) Par.?
ahorātrābhyām evaināṃ pacati // (20) Par.?
janayas tvāchinnapatrā devīr viśvadevyavatīḥ pṛthivyāḥ sadhasthe aṅgirasvat pacantūkhā iti // (21) Par.?
nakṣatrāṇi vai janayo 'chinnapatrā devīr viśvadevyavatīḥ // (22) Par.?
nakṣatrair evaināṃ pacati // (23) Par.?
etā vā etām agre devatāḥ prajāpataye 'pacan // (24) Par.?
tasmād etāni paṅktimanti yajūṃṣi // (25) Par.?
tair evaināṃ pacati // (26) Par.?
dvābhyāṃ pacati // (27) Par.?
dvipād yajamānaḥ // (28) Par.?
pratiṣṭhityai // (29) Par.?
varuṇamenir vā eṣa etarhy abhīddhaḥ // (30) Par.?
mitrasya carṣaṇīdhṛtā iti // (31) Par.?
mitreṇaiva varuṇamenim upaiti // (32) Par.?
devas tvā savitodvapatu supāṇiḥ svaṅgurir iti // (33) Par.?
savitṛprasūta evainām udvapati // (34) Par.?
ātmano 'hiṃsāyai // (35) Par.?
uttiṣṭha bṛhatī bhavety āha // (36) Par.?
dhṛtyā eva // (37) Par.?
avyathamānā pṛthivyām āśā diśā āpṛṇeti // (38) Par.?
tasmād agniḥ sarvā diśā ābhāti // (39) Par.?
mitraitāṃ ta ukhāṃ paridadāmy abhittyai // (40) Par.?
eṣā mā bhedīti // (41) Par.?
mitrāyaivaināṃ paridadāti // (42) Par.?
abhittyai // (43) Par.?
yaddhi mitrāyāparittā bhidyeta punaḥ kāryā syāt // (44) Par.?
vasavas tvāchṛndantu gāyatreṇa chandaseti // (45) Par.?
chandobhiś ca vā eṣā devatābhiś ca kriyate // (46) Par.?
chandobhiś caivaināṃ devatābhiś cācchṛṇatti // (47) Par.?
svenāyatanenājakṣīreṇācchṛṇatti // (48) Par.?
āgneyaṃ vā etat payo yad ajakṣīram // (49) Par.?
āgneyam etat pātraṃ yad ukhā // (50) Par.?
svena vā etat payasā svaṃ pātram ācchṛṇatti // (51) Par.?
paramaṃ vā etat payo yad ajakṣīram // (52) Par.?
paramam etat pātraṃ yad ukhā // (53) Par.?
parameṇa vā etat payasā paramaṃ pātram ācchṛṇatti // (54) Par.?
Duration=0.15173816680908 secs.