Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11951
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dīkṣito 'yam asā āmuṣyāyaṇaḥ iti // (1) Par.?
udvadati vā āha // (2) Par.?
priyo vai devānāṃ dīkṣitaḥ // (3) Par.?
devebhya evainaṃ prāha // (4) Par.?
trir āha // (5) Par.?
triṣatyā hi devāḥ // (6) Par.?
atho trayo vā ime lokāḥ // (7) Par.?
ebhya evainaṃ lokebhyā āvedayati // (8) Par.?
tasmād dīkṣitaṃ dūrāñ śṛṇvanti // (9) Par.?
ebhyo hy enaṃ lokebhyā āvedayati // (10) Par.?
nakṣatraṃ dṛṣṭvā vācaṃ visṛjate // (11) Par.?
dvau vā ṛtū ahaś ca rātriś ca // (12) Par.?
anyam eva ṛtuṃ samprāpya vācaṃ visṛjate // (13) Par.?
vrataṃ carateti vācaṃ visṛjate // (14) Par.?
vrataṃ hy etasya // (15) Par.?
vratena yajñaḥ saṃtataḥ // (16) Par.?
vratenaiva yajñaṃ saṃtanoti // (17) Par.?
daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya // (18) Par.?
atho āpo me dīkṣāṃ net pramuṣṇān iti // (19) Par.?
annaṃ vai manuṣyebhyā udabībhatsata // (20) Par.?
tad devā manuṣyeṣv adidhīrṣan // (21) Par.?
tad āpo 'bruvan vayaṃ va etāṃ śundhāmāthopāvartasveti // (22) Par.?
tato 'nnaṃ manuṣyān upāvartanta // (23) Par.?
ta idam annaṃ manuṣyeṣu dhṛtam // (24) Par.?
tasmād brāhmaṇa āhāryaḥ // (25) Par.?
āhṛte hastā avanenijīta // (26) Par.?
annādyasyāvaruddhyai // (27) Par.?
atho annāya vā etad ātmānaṃ pāvayate // (28) Par.?
ye devā manujātā manoyujā iti vrataṃ vratayaty ete vai devā manujātā manoyujo yad ime prāṇā eṣā vā asminn etarhi devatā // (29) Par.?
tāṃ prīṇāti // (30) Par.?
tasyāṃ hutaṃ vratayati // (31) Par.?
yadeto 'nyathā vratayet prāṇair enaṃ vyardhayet // (32) Par.?
pramāyukaḥ syāt // (33) Par.?
tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet // (34) Par.?
agnir vai devānāṃ vratapatiḥ // (35) Par.?
tasmād evādhi vratam ālabhate // (36) Par.?
nottānaḥ śayīta // (37) Par.?
yad uttānaḥ śayīteme lokā yayeyuḥ // (38) Par.?
nāgner adhi parāṅ paryāvarteta // (39) Par.?
yat paryāvarteta yajñāt paryāvarteta // (40) Par.?
nānyatradīkṣitaṃ dīkṣitavimitānt sūryo 'bhinimrocen nābhyudiyāt // (41) Par.?
dīkṣitavratam eva tat // (42) Par.?
yajño vai devānāṃ na samabhavat // (43) Par.?
taṃ bhṛtyā samabhāvayan // (44) Par.?
yad bhṛtiṃ vanute yajñasya saṃbhūtyai // (45) Par.?
rāsveyat someti yad brūyād etāvad asya syān na bhūyaḥ // (46) Par.?
yad āhā bhūyo bharety aparimitasyāvaruddhyai // (47) Par.?
devaḥ savitā vasor vasudāveti savitṛprasūta evaitābhir devatābhir upa pratigṛhṇāty ātmano 'hiṃsāyai // (48) Par.?
vāyur gopās tvaṣṭādhipatiḥ // (49) Par.?
pūṣā pratigrahīteti // (50) Par.?
vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram // (51) Par.?
āpo vai yajñaḥ // (52) Par.?
yad apo dīkṣito 'vagāheta yajñam avakṛśnīyāt // (53) Par.?
yad āha devīr āpo apāṃ napād iti // (54) Par.?
yad evāsāṃ yajñiyaṃ medhyaṃ tan nākrāmati // (55) Par.?
yad apo dīkṣito 'vagāheta vihradinīḥ syuḥ // (56) Par.?
tasmān nāvagāheta // (57) Par.?
yady avagāheta loṣṭaṃ vimṛṇaṃs taret // (58) Par.?
tam eva setum anusaṃtarati // (59) Par.?
na vai dīkṣitaṃ tarantaṃ devatā anutaranti // (60) Par.?
araṇibhyāṃ saha tarati // (61) Par.?
sahaiva devatābhis tarati // (62) Par.?
na vai dīkṣitaṃ tarantaṃ yajño 'nutarati // (63) Par.?
rathāṅgena saha tarati // (64) Par.?
sahaiva yajñena tarati // (65) Par.?
Duration=0.17661809921265 secs.