Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12189
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā dvirūpā sā vārtraghnī / (1.1) Par.?
yat tayā krīṇīyāj jāyukam asya rāṣṭraṃ syāt / (1.2) Par.?
atha yasya tādṛśy anustaraṇī bhavati tājag eṣām aparaḥ pramīyate / (1.3) Par.?
yā rohiṇī kṛṣṇākṣī kṛṣṇavālā kṛṣṇaśaphā sā pitṛdevatyā / (1.4) Par.?
yat tayā krīṇīyāt pramāyuko yajamānaḥ syāt / (1.5) Par.?
atha yasya tādṛśy anustaraṇī bhavaty ṛtumad eṣām aparaḥ pramīyate / (1.6) Par.?
yāruṇā babhrulomnī śvetopakāśā śucyadakṣī tat somakrayaṇyā rūpaṃ / (1.7) Par.?
svenaiva rūpeṇa krīyate / (1.8) Par.?
kāṇā syād akharvā śroṇā saptaśaphā / (1.9) Par.?
tathā sarvayā krīyate / (1.10) Par.?
ekahāyanyākrayyā / (1.11) Par.?
vāg vai somakrayaṇī / (1.12) Par.?
tasmāt prajāḥ saṃvatsare vācaṃ vadanti / (1.13) Par.?
apsu krayyāḥ / (1.14) Par.?
oṣadhayo vai somaḥ / (1.15) Par.?
āpā oṣadhīnāṃ rasaḥ / (1.16) Par.?
tathā sa rasaḥ kriyate / (1.17) Par.?
kraye vā ahaṃ somasya tṛtīyaṃ savanam avarundhe vedeti ha smāhāruṇa aupaveśiḥ / (1.18) Par.?
paśavo vai tṛtīyaṃ savanaṃ / (1.19) Par.?
paśūnāṃ carma / (1.20) Par.?
yac carmaṇi nivapati tenaiva tṛtīyaṃ savanam avarunddhe / (1.21) Par.?
rohite nivapati / (1.22) Par.?
tasmāt paśūnāṃ rohitarūpam / (1.23) Par.?
ānaḍuhe nivapati / (1.24) Par.?
anaḍvān vai sarvāṇi vayāṃsi paśūnāṃ / (1.25) Par.?
sarvāṇy eva vayāṃsi paśūnām āptvāvarunddhe / (1.26) Par.?
atho bahv eva yajñasyāvarunddhe / (1.27) Par.?
somaṃ vicinvanti pāpavasīyasasya vyāvṛttyai / (1.28) Par.?
atho devebhya evainaṃ śundhanti / (1.29) Par.?
nādhvaryuḥ somaṃ vicinuyāt / (1.30) Par.?
na yajamānaḥ / (1.31) Par.?
na yajamānasya puruṣāḥ / (1.32) Par.?
nopadraṣṭāro vicīyamānasya syuḥ / (1.33) Par.?
yad upadraṣṭāro vicīyamānasya syuḥ kṣudhaṃ prajā nīyur avartir yajamānaṃ gṛhṇīyāt kṣodhuko 'dhvaryuḥ syāt // (1.34) Par.?
śundha somam āpannaṃ nirasya / (2.1) Par.?
iti brūyāt / (2.2) Par.?
grasitaṃ vā etat somasya yad āpannam / (2.3) Par.?
grasitam ete somasya niṣkhidanti ye somaṃ vicinvanti / (2.4) Par.?
tasmāt somavikrayiṇo bahu krīṇanto bahu vindamānāḥ kṣodhukāḥ / (2.5) Par.?
grasitaṃ hy ete somasya niṣkhidanti / (2.6) Par.?
āsmāko 'sīti / (2.7) Par.?
abhitsāra evāsyaiṣaḥ / (2.8) Par.?
śukras te grahā iti / (2.9) Par.?
śukram evāsya gṛhṇāti / (2.10) Par.?
abhi tyaṃ devaṃ savitāram iti / (2.11) Par.?
savitṛprasūta eva gṛhṇāti / (2.12) Par.?
atichandasā gṛhṇāti / (2.13) Par.?
sarvāṇi vai chandāṃsy atichandāḥ / (2.14) Par.?
sarvair evainaṃ chandobhir gṛhṇāti / (2.15) Par.?
varṣma vā eṣā chandasām / (2.16) Par.?
varṣmainaṃ samānānāṃ gamayati / (2.17) Par.?
pañcabhir gṛhṇāti / (2.18) Par.?
pāṅkto yajñaḥ / (2.19) Par.?
yāvān eva yajñas tam ālabdhaḥ / (2.20) Par.?
ekaikām utsarjaṃ mimīte / (2.21) Par.?
ayātayāmnyāyātayāmnyaiva mimīte / (2.22) Par.?
etāvatī vā āsām ekaikasyā vīryam āpyate / (2.23) Par.?
tasmād imāḥ kāmaṃ prasārayati / (2.24) Par.?
kāmaṃ pratyañcati / (2.25) Par.?
daśākṣarā virāṭ / (2.26) Par.?
virājam evāpnoti / (2.27) Par.?
atho vairājāḥ paśavaḥ / (2.28) Par.?
paśūn evāvarunddhe / (2.29) Par.?
dvir gṛhṇāti / (2.30) Par.?
dve hi savane / (2.31) Par.?
yāvān vai somo gṛhītaḥ sa yajamānasya / (2.32) Par.?
yam abhyūhati sa sadasyānām / (2.33) Par.?
prajābhyas tvety abhyūhati / (2.34) Par.?
gotrād gotrāddhi prasarpanti / (2.35) Par.?
oṣadhayo vai somaḥ / (2.36) Par.?
parimitaṃ jīvanam / (2.37) Par.?
yat parimitaṃ gṛhṇīyāt parimitaṃ jīvanaṃ syāt / (2.38) Par.?
atha yad abhyūhaty aparimitasyāvaruddhyai / (2.39) Par.?
yajamāno vai prajāpatiḥ / (2.40) Par.?
prajā aṃśavaḥ / (2.41) Par.?
yat somam upanahyati prajānāṃ vā etat prāṇam upanahyati / (2.42) Par.?
yad āha prajās tvānuprāṇantv iti prāṇam āsu dādhāra / (2.43) Par.?
kṣaumam upanahyati / (2.44) Par.?
auṣadhaṃ vai kṣaumam / (2.45) Par.?
oṣadhayaḥ somasya yoniḥ / (2.46) Par.?
sva evainaṃ yonau dadhāti / (2.47) Par.?
yajño yad agre devānām agacchat taṃ rakṣāṃsy ajighāṃsan / (2.48) Par.?
sa devatā vyavāsarpat / (2.49) Par.?
sarvadevatyaṃ vai vāsaḥ / (2.50) Par.?
yat kṣaumam upanahyati sarvābhir vā etad devatābhir yajñād rakṣāṃsy apahanti / (2.51) Par.?
atho sarvābhir eva devatābhir yajñaṃ samardhayati // (2.52) Par.?
Duration=0.12927198410034 secs.