UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 14072
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
indrasya vajro 'si vārtraghnas tanūpā naḥ pratispaśaḥ / (1.1)
Par.?
yo naḥ purastād dakṣiṇataḥ paścād uttarato 'ghāyur abhidāsaty etaṃ so 'śmānam ṛcchatu / (1.2)
Par.?
devāsurāḥ saṃyattā āsan / (1.3)
Par.?
te 'surā digbhya ābādhanta / (1.4)
Par.?
tān devā iṣvā ca vajreṇa cāpānudanta / (1.5)
Par.?
yad vajriṇīr upadadhātīṣvā caiva tad vajreṇa ca yajamāno bhrātṛvyān apanudate / (1.6)
Par.?
devapurā evaitās tanūpānīḥ paryūhate / (2.2)
Par.?
agnāviṣṇū sajoṣasemā vardhantu vāṃ giraḥ / (2.3)
Par.?
dyumnair vājebhir āgatam / (2.4)
Par.?
brahmavādino vadanti / (2.5)
Par.?
yan na devatāyai juhvaty atha kiṃdevatyā vasor dhāreti / (2.6)
Par.?
agnir vasus tasyaiṣā dhārā / (2.7)
Par.?
viṣṇur vasus tasyaiṣā dhārā / (2.8)
Par.?
āgnāvaiṣṇavyarcā vasor dhārāṃ juhoti / (2.9)
Par.?
bhāgadheyenaivainau samardhayati / (2.10)
Par.?
atho etām // (2.11)
Par.?
evāhutim āyatanavatīṃ karoti / (3.1)
Par.?
yatkāma enāṃ juhoti tad evāvarunddhe / (3.2)
Par.?
rudro vā eṣa yad agniḥ / (3.3)
Par.?
tasyaite tanuvau ghorānyā śivānyā / (3.4)
Par.?
yacchatarudrīyaṃ juhoti yaivāsya ghorā tanūs tāṃ tena śamayati / (3.5)
Par.?
yad vasor dhārāṃ juhoti yaivāsya śivā tanūs tāṃ tena prīṇāti / (3.6)
Par.?
yo vai vasor dhārāyai // (3.7)
Par.?
pratiṣṭhāṃ veda praty eva tiṣṭhati / (4.1)
Par.?
yad ājyam ucchiṣyeta tasmin brahmaudanam pacet / (4.2)
Par.?
tam brāhmaṇāś catvāraḥ prāśnīyuḥ / (4.3)
Par.?
eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ / (4.4)
Par.?
eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ / (4.5)
Par.?
priyāyām evaināṃ tanuvām pratiṣṭhāpayati / (4.6)
Par.?
catasro dhenūr dadyāt / (4.7)
Par.?
tābhir eva yajamāno 'muṣmiṃlloke 'gniṃ duhe // (4.8)
Par.?
Duration=0.43475794792175 secs.