Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): darśapūrṇamāsa iṣṭi, full-moon sacrifice
Show parallels Show headlines
Use dependency labeler
Chapter id: 15185
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃśravā ha sauvarcanasas tumiṃjam aupoditim uvāca // (1.1) Par.?
yat sattriṇāṃ hotābhūḥ kām iḍām upāhvathā iti // (2.1) Par.?
tām upāhva iti hovāca yā prāṇena devān dādhāra vyānena manuṣyān apānena pitṝn iti // (3.1) Par.?
chinatti sā na chinattī3 iti // (4.1) Par.?
chinattīti // (5.1) Par.?
hovāca // (6.1) Par.?
śarīraṃ vā asyai tad upāhvathā iti hovāca // (7.1) Par.?
gaur vā asyai śarīram // (8.1) Par.?
gāṃ vāva tau tat paryavadatām // (9.1) Par.?
yā yajñe dīyate sā prāṇena devān dādhāra // (10.1) Par.?
yayā manuṣyā jīvanti sā vyānena manuṣyān // (11.1) Par.?
yām pitṛbhyo ghnanti sāpānena pitṝn // (12.1) Par.?
ya evaṃ veda paśumān bhavati // (13.1) Par.?
atha vai tām upāhva iti hovāca yā prajāḥ prabhavantīḥ pratyābhavatīti // (14.1) Par.?
annaṃ vā asyai tad upāhvathā iti hovāca // (15.1) Par.?
oṣadhayo vā asyā annam // (16.1) Par.?
oṣadhayo vai prajāḥ prabhavantīḥ pratyābhavanti // (17.1) Par.?
ya evaṃ vedānnādo bhavati // (18.1) Par.?
atha vai tām upāhva iti hovāca yā prajāḥ parābhavantīr anugṛhṇāti pratyābhavantīr gṛhṇātīti // (19.1) Par.?
pratiṣṭhāṃ vā asyai tad upāhvathā iti hovāca // (20.1) Par.?
iyaṃ vā asyai pratiṣṭhā // (21.1) Par.?
iyaṃ vai prajāḥ parābhavantīr anugṛhṇāti // (22.1) Par.?
pratyābhavantīr gṛhṇāti // (23.1) Par.?
ya evaṃ veda praty eva tiṣṭhati // (24.1) Par.?
atha vai tām upāhva iti hovāca yasyai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibantīti // (25.1) Par.?
chinatti sā na chinattī3 iti // (26.1) Par.?
na chinattīti hovāca pra tu janayatīti // (27.1) Par.?
eṣa vā iḍām upāhvathā iti hovāca // (28.1) Par.?
vṛṣṭir vā iḍā // (29.1) Par.?
vṛṣṭyai vai nikramaṇe ghṛtam prajāḥ saṃjīvantīḥ pibanti // (30.1) Par.?
ya evaṃ veda praiva jāyate 'nnādo bhavati // (31.1) Par.?
Duration=0.22734999656677 secs.