Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): avadāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14057
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hṛdayasyāvadyati // (1) Par.?
manasa eva tenāvadyati // (2) Par.?
atho yāvān eva paśus tasyāvattaṃ bhavati // (3) Par.?
jihvāyā avadyati // (4) Par.?
vāca eva tenāvadyati // (5) Par.?
atho etayā hy agrā oṣadhīnāṃ rasaṃ prāśnāti // (6) Par.?
śyenasyāvadyati // (7) Par.?
vakṣasa eva tenāvadyati // (8) Par.?
atho atra hi sa rasaḥ pratitiṣṭhati // (9) Par.?
doṣṇo 'vadāya pārśvayor avadyati // (10) Par.?
yajñasya parigṛhītyai // (11) Par.?
yakno 'vadyati // (12) Par.?
madhyasyaiva tenāvadyati // (13) Par.?
matasnayor avadyati // (14) Par.?
rūpasyaiva tenāvadyati // (15) Par.?
śroṇyā avadāya gudasyāvadyati // (16) Par.?
tad uttamasyāvadyati // (17) Par.?
uttamaṃ hy āyuḥ // (18) Par.?
yad anyasyottarasyāvadyet prāṇam asyāpidadhyāt // (19) Par.?
pramāyukaḥ syāt // (20) Par.?
tasmāt tasyottamasyāvadyati // (21) Par.?
uttamaṃ hy āyuḥ // (22) Par.?
hṛdayasyāvadāya jihvāyā avadyati // (23) Par.?
yathāpūrvaṃ vā etat paśum upaiti // (24) Par.?
atho evam asya sarvasya paśor avattaṃ bhavati // (25) Par.?
ekādaśa kṛtvo 'vadyati // (26) Par.?
daśa vai paśoḥ prāṇāḥ // (27) Par.?
ātmaikādaśaḥ // (28) Par.?
tathāsya sarvasya paśor avattaṃ bhavati // (29) Par.?
ekādaśa vā etāny avadānāni // (30) Par.?
tāni dvirdvir avadyati // (31) Par.?
tad dvāviṃśatiḥ // (32) Par.?
trīṇi tryaṅgāni // (33) Par.?
tat pañcaviṃśatiḥ // (34) Par.?
pañcaviṃśena vai stomena manuḥ prajā asṛjata // (35) Par.?
tan manustomo vā eṣa // (36) Par.?
prajananāya // (37) Par.?
etad vai sarvasya paśor avattam // (38) Par.?
atha vai prāṇasyāpānasya vyānasya teṣām anavattam // (39) Par.?
yat tryaṅgāṇām avadyati // (40) Par.?
tenaiva prāṇasyāpānasya vyānasya teṣām avattaṃ bhavati // (41) Par.?
viśvarūpo vai tvāṣṭraḥ paśūn abhyavamat // (42) Par.?
tasmāt paśavo viśvarūpaḥ // (43) Par.?
abhivānto vai paśuḥ pūyitaḥ // (44) Par.?
tasmāt pṛṣṭīnāṃ majjā nādyaḥ // (45) Par.?
sa vā adhastān na prāpnot // (46) Par.?
etad vai jīvam // (47) Par.?
tasmād ato 'vadyati // (48) Par.?
akṣṇayāṅgānām avadyati // (49) Par.?
paśuṃ vā etad ākramayati // (50) Par.?
tasmāt paśavo 'kṣṇayāṅgāni praharanto yanti // (51) Par.?
āgneyo vai sarvaḥ paśuḥ // (52) Par.?
atha vā utānyasyai devatāyā ālabhyate // (53) Par.?
yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ // (54) Par.?
tathāsya sarvasya paśor agnaye 'vattaṃ bhavati // (55) Par.?
tredhā gudaṃ karoti // (56) Par.?
tredhā hy etarhi paśuḥ // (57) Par.?
tryaṅgāṇi samavattam avadānāni // (58) Par.?
yāvān eva paśus tasminn āyur dadhāti // (59) Par.?
tredhā medaḥ karoti // (60) Par.?
medorūpā hi paśavaḥ // (61) Par.?
sarvāṇi vai paśor medyato 'ṅgāni medyanti // (62) Par.?
yāvān eva paśus tasmin medo rūpaṃ dadhāti // (63) Par.?
bahumaryā yajñakuṇapīti // (64) Par.?
ha smāha yajñavacā rājastambāyanaḥ // (65) Par.?
pra vā ito manuṣyāḥ paśuṃ cyāvayanti // (66) Par.?
nāmutra gacchantīti // (67) Par.?
yaddhiraṇyam avadhāya juhoti // (68) Par.?
hiraṇyajyotiṣam evainaṃ svargaṃ lokaṃ gamayati // (69) Par.?
Duration=0.20304894447327 secs.