Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cow

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12578
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ṣaṭ padāny anu nikrāmati / (1.1) Par.?
ṣaḍahaṃ vāṅ nātivadati / (1.2) Par.?
uta saṃvatsarasyāyane yāvaty eva vāk tām avarunddhe / (1.3) Par.?
saptame pade juhoti / (1.4) Par.?
saptapadā śakvarī / (1.5) Par.?
paśavaḥ śakvarī / (1.6) Par.?
paśūn evāvarunddhe / (1.7) Par.?
sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandāṃsi / (1.8) Par.?
ubhayasyāvaruddhyai / (1.9) Par.?
vasvy asi rudrāsīty āha / (1.10) Par.?
rūpam evāsyā etan mahimānam // (1.11) Par.?
vyācaṣṭe / (2.1) Par.?
bṛhaspatis tvā sumne raṇvatv ity āha / (2.2) Par.?
brahma vai devānām bṛhaspatiḥ / (2.3) Par.?
brahmaṇaivāsmai paśūn avarunddhe / (2.4) Par.?
rudro vasubhir āciketv ity āha / (2.5) Par.?
āvṛttyai / (2.6) Par.?
pṛthivyās tvā mūrdhann ājigharmi devayajana ity āha / (2.7) Par.?
pṛthivyā hy eṣa mūrdhā yad devayajanam / (2.8) Par.?
iḍāyāḥ pada ity āha / (2.9) Par.?
iḍāyai hy etat padaṃ yat somakrayaṇyai / (2.10) Par.?
ghṛtavati svāhā // (2.11) Par.?
ity āha / (3.1) Par.?
yad evāsyai padād ghṛtam apīḍyata tasmād evam āha / (3.2) Par.?
yad adhvaryur anagnāv āhutiṃ juhuyād andho 'dhvaryuḥ syād rakṣāṃsi yajñaṃ hanyuḥ / (3.3) Par.?
hiraṇyam upāsya juhoty agnivaty eva juhoti nāndho 'dhvaryuḥ bhavati na yajñaṃ rakṣāṃsi ghnanti / (3.4) Par.?
kāṇḍe kāṇḍe vai kriyamāṇe yajñaṃ rakṣāṃsi jighāṃsanti / (3.5) Par.?
parilikhitaṃ rakṣaḥ parilikhitā arātaya ity āha / (3.6) Par.?
rakṣasām apahatyai // (3.7) Par.?
idam ahaṃ rakṣaso grīvā apikṛntāmi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma ity āha / (4.1) Par.?
dvau vāva puruṣau yaṃ caiva dveṣṭi yaś cainaṃ dveṣṭi tayor evānantarāyaṃ grīvāḥ kṛntati / (4.2) Par.?
paśavo vai somakrayaṇyai padam / (4.3) Par.?
yāvattmūtaṃ saṃvapati / (4.4) Par.?
paśūn evāvarunddhe / (4.5) Par.?
asme rāya iti saṃvapati / (4.6) Par.?
ātmānam evādhvaryuḥ // (4.7) Par.?
paśubhyo nāntareti / (5.1) Par.?
tve rāya iti yajamānāya prayacchati / (5.2) Par.?
yajamāna eva rayiṃ dadhāti / (5.3) Par.?
tote rāya iti patniyai / (5.4) Par.?
ardho vā eṣa ātmano yat patnī / (5.5) Par.?
yathā gṛheṣu nidhatte tādṛg eva tat / (5.6) Par.?
tvaṣṭīmatī te sapeyety āha / (5.7) Par.?
tvaṣṭā vai paśūnām mithunānāṃ rūpakṛt / (5.8) Par.?
rūpam eva paśuṣu dadhāti / (5.9) Par.?
asmai vai lokāya gārhapatya ādhīyate 'muṣmā āhavanīyaḥ / (5.10) Par.?
yad gārhapatya upavaped asmiṃlloke paśumānt syāt / (5.11) Par.?
yad āhavanīye 'muṣmiṃlloke paśumānt syāt / (5.12) Par.?
ubhayor upavapati / (5.13) Par.?
ubhayor evainaṃ lokayoḥ paśumantaṃ karoti // (5.14) Par.?
Duration=0.33215308189392 secs.