Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parīto ṣiñcatā sutaṃ somo ya uttamaṃ haviḥ / (1.1) Par.?
dadhanvān yo naryo apsv antarā suṣāva somam adribhiḥ // (1.2) Par.?
somo 'si / (2.1) Par.?
aśvibhyāṃ pacyasva / (2.2) Par.?
sarasvatyai pacyasva / (2.3) Par.?
indrāya sutrāmṇe pacyasva / (2.4) Par.?
punātu te parisrutaṃ somaṃ sūryasya duhitā / (2.5) Par.?
vāreṇa śaśvatā tanā // (2.6) Par.?
vāyoḥ pūtaḥ pavitreṇa prāk somo atidrutaḥ / (3.1) Par.?
indrasya yujyaḥ sakhā // (3.2) Par.?
vāyoḥ pūtaḥ pavitreṇa pratyak somo atisrutaḥ / (4.1) Par.?
indrasya yujyaḥ sakhā // (4.2) Par.?
brahma kṣatraṃ pavate teja indriyaṃ surāyāḥ somaḥ suta āsuto madāya / (5.1) Par.?
śukreṇa deva devatāḥ pipṛgdhi rasenānnaṃ yajamānāya dhehi // (5.2) Par.?
kuvid aṅga / (6.1) Par.?
nānā hi vām / (6.2) Par.?
yā vyāghraṃ viṣūcikobhau vṛkaṃ ca rakṣati / (6.3) Par.?
śyenaṃ patatriṇaṃ siṃhaṃ semaṃ pātv aṃhasaḥ // (6.4) Par.?
surāvantaṃ barhiṣadaṃ suvīraṃ yajñaṃ hinvanti mahiṣā namobhiḥ / (7.1) Par.?
dadhānāḥ somaṃ divi devatāsu madenendraṃ yajamānāḥ svarkāḥ // (7.2) Par.?
yas te rasaḥ saṃbhṛtā oṣadhīṣu somasya śuṣmaḥ surāyāṃ sutasya / (8.1) Par.?
tena jinva yajamānaṃ madena sarasvatīm aśvinā indram agnim // (8.2) Par.?
yam aśvinā namucer āsurād adhi sarasvaty asunod indriyāya / (9.1) Par.?
imaṃ taṃ śukraṃ madhumantam induṃ somaṃ rājānam iha bhakṣayāmi // (9.2) Par.?
yad atra śiṣṭaṃ rasinaḥ sutasya yam asyendro apibañ śacībhiḥ / (10.1) Par.?
ahaṃ tam asya manasā śivena somaṃ rājānam iha bhakṣayāmi // (10.2) Par.?
Duration=0.053457975387573 secs.