UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 16038
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti / (1.1)
Par.?
abhayaṃkarābhayaṃ me kuru svasti me 'stv abhayaṃ me astv ity eva brūyāt / (1.2)
Par.?
pravatsyadupasthānam āgatopasthānaṃ cādhikṛtya vājasaneyinaḥ samāmananti // (1.3)
Par.?
namo vo 'stu pravatsyāmi namo vo 'stu prāvātsyam iti bahvṛcāḥ // (2.1)
Par.?
gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi / (3.1)
Par.?
ūrjaṃ bibhrad vaḥ suvaniḥ sumedhā gṛhān aimi manasā modamānaḥ / (3.2)
Par.?
yeṣām adhyeti pravasan yeṣu saumanaso bahuḥ / (3.3) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (3.4)
Par.?
upahūtā bhūridhanāḥ sakhāyaḥ svādusaṃmudaḥ / (3.5)
Par.?
ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā / (3.6)
Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (3.7)
Par.?
atho annasya kīlāla upahūto gṛheṣu na iti gṛhān abhyeti // (3.8)
Par.?
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃyoḥ śaṃyor iti praviśati // (4.1)
Par.?
ūrjaṃ bibhrad vaḥ sumanāḥ sumedhā gṛhān āgāṃ manasā modamānaḥ / (5.1)
Par.?
irāṃ vahanto ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃviśāmīti praviśya japati / (5.2)
Par.?
saṃviśan vā // (5.3)
Par.?
Duration=0.028059005737305 secs.