UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13889
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
paryagnikaroti sarvahutam evainaṃ karoty askandāyāskannaṃ hi tad yaddhutasya skandati triḥ paryagnikaroti tryāvṛddhi yajño 'tho rakṣasām apahatyai / (1.1)
Par.?
brahmavādino vadanti / (1.2)
Par.?
anvārabhyaḥ paśū3r nānvārabhyā3 iti mṛtyave vā eṣa nīyate yat paśus tam yad anvārabheta pramāyuko yajamānaḥ syād atho khalv āhuḥ / (1.3)
Par.?
suvargāya vā eṣa lokāya nīyate yat // (1.4)
Par.?
paśur iti yan nānvārabheta suvargāllokād yajamāno hīyeta vapāśrapaṇībhyām anvārabhate tan nevānvārabdhaṃ nevānanvārabdham / (2.1)
Par.?
upapreṣya hotar havyā devebhya ity āheṣitaṃ hi karma kriyate / (2.2)
Par.?
revatīr yajñapatiṃ priyadhā viśatety āha yathāyajur evaitat / (2.3)
Par.?
agninā purastād eti rakṣasām apahatyai / (2.4)
Par.?
pṛthivyāḥ saṃpṛcaḥ pāhīti barhiḥ // (2.5)
Par.?
upāsyaty askandāyāskannaṃ hi tad yad barhiṣi skandaty atho barhiṣadam evainaṃ karoti / (3.1)
Par.?
parāṅ āvartate 'dhvaryuḥ paśoḥ saṃjñapyamānāt paśubhya eva tan nihnuta ātmano 'nāvraskāya / (3.2)
Par.?
gacchati śriyam pra paśūn āpnoti ya evaṃ veda / (3.3) Par.?
paścāllokā vā eṣā prācy udānīyate yat patnī namas ta ātānety āhādityasya vai raśmayaḥ // (3.4)
Par.?
ātānās tebhya eva namaskaroti / (4.1)
Par.?
anarvā prehīty āha bhrātṛvyo vā arvā bhrātṛvyāpanuttyai / (4.2)
Par.?
ghṛtasya kulyām anu saha prajayā saha rāyaspoṣeṇety āhāśiṣam evaitām āśāsta āpo devīḥ śuddhāyuva ity āha yathāyajur evaitat // (4.3)
Par.?
Duration=0.12811088562012 secs.