Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 14344
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
punantu mā pitaraḥ somyāsaḥ punantu mā pitāmahāḥ / (1.1) Par.?
pavitreṇa śatāyuṣā viśvam āyur vyaśnavai // (1.2) Par.?
punantu mā pitāmahāḥ punantu prapitāmahāḥ / (2.1) Par.?
pavitreṇa śatāyuṣā sarvam āyur vyaśnavai // (2.2) Par.?
agnā āyūṃṣi pavase // (3.1) Par.?
pavamānaḥ svar janaḥ pavitreṇa vicarṣaṇiḥ / (4.1) Par.?
yaḥ potā sa punātu mā // (4.2) Par.?
punantu mā devajanāḥ punantu manavo dhiyā / (5.1) Par.?
punantu viśvā bhūtā mā jātavedaḥ punāhi mā // (5.2) Par.?
pavamānaḥ punātu mā kratve dakṣāya jīvase / (6.1) Par.?
jyok ca sūryaṃ dṛśe // (6.2) Par.?
ubhābhyāṃ deva savitaḥ pavitreṇa savena ca / (7.1) Par.?
māṃ punāhi viśvataḥ // (7.2) Par.?
pavitreṇa punāhi mā śukreṇa deva dīdyat / (8.1) Par.?
agne kratvā kratūṃr anu // (8.2) Par.?
yat te pavitram arciṣy agne vitatam antarā / (9.1) Par.?
brahma tena punīmahe // (9.2) Par.?
vaiśvadevī punatī devy āgād yasyā bahvyas tanvo vītapṛṣṭhāḥ / (10.1) Par.?
tayā madantaḥ sadhamādyeṣu vayaṃ syāma patayo rayīṇām // (10.2) Par.?
vaiśvānaro raśmibhir mā punātu vātaḥ prāṇeneṣiro mayobhūḥ / (11.1) Par.?
dyāvāpṛthivī payasā payobhir ṛtāvarī yajñiye mā punītām // (11.2) Par.?
bṛhadbhiḥ savitas tribhir varṣiṣṭhair deva manmabhiḥ / (12.1) Par.?
agne dakṣaiḥ punīmahe // (12.2) Par.?
ye samānāḥ samanasaḥ pitaro yamarājye / (13.1) Par.?
teṣāṃ lokaḥ svadhā namo yajño deveṣu kalpatām // (13.2) Par.?
ye samānāḥ samanaso jīvā jīveṣu māmakāḥ / (14.1) Par.?
teṣāṃ śrīr mayi kalpatām asmiṃl loke śataṃ samāḥ // (14.2) Par.?
dve srutī / (15.1) Par.?
idaṃ haviḥ prajananaṃ me astu daśavīraṃ sarvagaṇaṃ svastaye / (15.2) Par.?
ātmasani prajāsani kṣetrasani paśusani lokasany abhayasani // (15.3) Par.?
agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi // (16.1) Par.?
yad devā devaheḍanaṃ devāsaś cakṛmā vayam / (17.1) Par.?
agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ // (17.2) Par.?
yadi svapan yadi jāgrad enāṃsi cakṛmā vayam / (18.1) Par.?
vāyur mā tasmād enaso viśvān muñcatv aṃhasaḥ // (18.2) Par.?
yadi divā yadi naktam enāṃsi cakṛmā vayam / (19.1) Par.?
sūryo mā tasmād enaso viśvān muñcatv aṃhasaḥ // (19.2) Par.?
dhāmnodhāmnaḥ / (20.1) Par.?
yad grāme / (20.2) Par.?
pavitram asi yajñasya pavitraṃ yajamānasya / (20.3) Par.?
tan mā punātu sarvato viśvasmād devakilbiṣāt / (20.4) Par.?
sarvasmād devakilbiṣāt // (20.5) Par.?
drupadād iven mumucānaḥ svinnaḥ snātvī malād iva / (21.1) Par.?
pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ // (21.2) Par.?
samāvṛtat pṛthivī sam uṣāḥ sam u sūryaḥ / (22.1) Par.?
vaiśvānarajyotir bhūyāsaṃ vibhuṃ kāmaṃ vyaśīya / (22.2) Par.?
bhūḥ svāhā // (22.3) Par.?
Duration=0.082501888275146 secs.