Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): daśahotra
Show parallels Show headlines
Use dependency labeler
Chapter id: 14479
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prajāpatir akāmayata prajāḥ sṛjeyeti / (1.1) Par.?
sa etaṃ daśahotāram apaśyat / (1.2) Par.?
taṃ manasānudrutya darbhastambe 'juhot / (1.3) Par.?
tato vai sa prajā asṛjata / (1.4) Par.?
tā asmāt sṛṣṭā apākrāman / (1.5) Par.?
tā graheṇāgṛhṇāt / (1.6) Par.?
tad grahasya grahatvam / (1.7) Par.?
yaḥ kāmayeta prajāyeyeti / (1.8) Par.?
sa daśahotāraṃ manasānudrutya darbhastambe juhuyāt / (1.9) Par.?
prajāpatir vai daśahotā // (1.10) Par.?
prajāpatir eva bhūtvā prajāyate / (2.1) Par.?
manasā juhoti / (2.2) Par.?
mana iva hi prajāpatiḥ / (2.3) Par.?
prajāpater āptyai pūrṇayā juhoti / (2.4) Par.?
pūrṇa iva hi prajāpatiḥ / (2.5) Par.?
prajāpaterāptyai / (2.6) Par.?
nyūnayā juhoti / (2.7) Par.?
nyūnāddhi prajāpatiḥ prajā asṛjata / (2.8) Par.?
prajānāṃ sṛṣṭyai // (2.9) Par.?
darbhastambe juhoti / (3.1) Par.?
etasmād vai yoneḥ prajāpatiḥ prajā asṛjata / (3.2) Par.?
yasmād eva yoneḥ prajāpatiḥ prajā asṛjata / (3.3) Par.?
tasmād eva yoneḥ prajāyate / (3.4) Par.?
brāhmaṇo dakṣiṇata upāste / (3.5) Par.?
brāhmaṇo vai prajānām upadraṣṭā / (3.6) Par.?
upadraṣṭumaty eva prajāyate / (3.7) Par.?
graho bhavati / (3.8) Par.?
prajānāṃ sṛṣṭānāṃ dhṛtyai / (3.9) Par.?
yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet // (3.10) Par.?
so 'raṇyaṃ paretya / (4.1) Par.?
darbhastambam udgrathya / (4.2) Par.?
brāhmaṇaṃ dakṣiṇato niṣadya / (4.3) Par.?
caturhotṝn vyācakṣīta / (4.4) Par.?
etad vai devānāṃ paramaṃ guhyaṃ brahma / (4.5) Par.?
yac caturhotāraḥ / (4.6) Par.?
tad eva prakāśaṃ gamayati / (4.7) Par.?
tad enaṃ prakāśaṃ gatam / (4.8) Par.?
prakāśaṃ prajānāṃ gamayati / (4.9) Par.?
darbhastambam udgrathya vyācaṣṭe // (4.10) Par.?
agnivān vai darbhastambaḥ / (5.1) Par.?
agnivaty eva vyācaṣṭe / (5.2) Par.?
brāhmaṇo dakṣiṇata upāste / (5.3) Par.?
brāhmaṇo vai prajānām upadraṣṭā / (5.4) Par.?
upadraṣṭumaty evainaṃ yaśa ṛcchati / (5.5) Par.?
īśvaraṃ taṃ yaśo 'rtor ity āhuḥ / (5.6) Par.?
yasyāṃ te vyācaṣṭa iti / (5.7) Par.?
varas tasmai deyaḥ / (5.8) Par.?
yad evainaṃ tatropanamati / (5.9) Par.?
tad evāvarundhe // (5.10) Par.?
agnim ādadhāno daśahotrāraṇim avadadhyāt / (6.1) Par.?
prajātam evainam ādhatte / (6.2) Par.?
tenaivoddrutyāgnihotraṃ juhuyāt / (6.3) Par.?
prajātam evainaj juhoti / (6.4) Par.?
havir nirvapsyan daśahotāraṃ vyācakṣīta / (6.5) Par.?
prajātam evainaṃ nirvapati / (6.6) Par.?
sāmidhenīr anuvakṣyan daśahotāraṃ vyācakṣīta / (6.7) Par.?
sāmidhenīr eva sṛṣṭvārabhya pratanute / (6.8) Par.?
atho yajño vai daśahotā / (6.9) Par.?
yajñam eva tanute // (6.10) Par.?
abhicaran daśahotāraṃ juhuyāt / (7.1) Par.?
nava vai puruṣe prāṇāḥ / (7.2) Par.?
nābhir daśamī / (7.3) Par.?
saprāṇam evainam abhicarati / (7.4) Par.?
etāvad vai puruṣasya svam / (7.5) Par.?
yāvat prāṇāḥ / (7.6) Par.?
yāvad evāsyāsti / (7.7) Par.?
tad abhicarati / (7.8) Par.?
svakṛta iriṇe juhoti pradare vā / (7.9) Par.?
etad vā asyai nirṛtigṛhītam / (7.10) Par.?
nirṛtigṛhīta evainaṃ nirṛtyā grāhayati / (7.11) Par.?
yad vācaḥ krūram / (7.12) Par.?
tena vaṣaṭkaroti / (7.13) Par.?
vāca evainaṃ krūreṇa pravṛścati / (7.14) Par.?
tājag ārtim ārcchati // (7.15) Par.?
Duration=0.30991196632385 secs.