UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13566
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
aty anyān agām iti // (1)
Par.?
athainam upaspṛśati taṃ tvā juṣe vaiṣṇavaṃ devayajyāyā iti // (2)
Par.?
devas tvā savitā madhvānaktv iti sruveṇa sarvato mūlaṃ paryaṇakti // (3)
Par.?
oṣadhe trāyasvainam ity ūrdhvāgraṃ darbham antardhāya svadhite mainaṃ hiṃsīr iti svadhitinā praharati // (4)
Par.?
prathamaparāpātinaṃ śakalam āharati // (5)
Par.?
gulphadaghne vṛścej jānudaghne 'nakṣasaṅgaṃ vā // (6)
Par.?
divam agreṇa mā lekhīr iti prāñcaṃ pātayaty udañcaṃ prāñcam udañcaṃ vā // (7)
Par.?
vanaspate śatavalśo virohety āvraścane juhoti // (8)
Par.?
sahasravalśā vi vayaṃ ruhemety ātmānaṃ pratyabhimṛśya yaṃ tvāyaṃ svadhitir ity anvagram adgāṃś chinatti // (9)
Par.?
acchinno rāyaḥ suvīra ity agraṃ parivāsayati // (10)
Par.?
pañcāratnim iti kāmyāḥ // (11)
Par.?
ekāratniprabhṛty ā trayastriṃśadaratner avyavāyenaike samāmananti // (12) Par.?
yāvān yajamāna ūrdhvabāhus tāvān // (13)
Par.?
yāvān vā rathe tiṣṭhan // (14)
Par.?
ūrdhvabāhur vā // (15)
Par.?
puruṣamātrī tv etasyāvamā mātrā / (16.1)
Par.?
atha tato varṣīyān / (16.2)
Par.?
varṣīyān eva kārya ity eke // (16.3)
Par.?
tryaratniś caturaratnir vā pālāśo nirūḍhapaśubandhasyāto 'nyaḥ saumyasyādhvarasyeti vājasaneyakam // (17)
Par.?
Duration=0.036237955093384 secs.